SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 174.1 A-Alamkara 201 मम सहजविरोधी निर्जिता ते नमित्वा । धनुरिति वहलोद्यन् प्रीतिभाजा स्मरेण ॥ स्रगिव कुवलयानामादरेणोपनाति । जयति जनकजाया राघवेदृष्टि ॥२॥ अस्यस्थितो तु नगदीमहतोयोध्या भवत्पारबला इति रघुवंशादधिको जयति वघलाभिधोवंशः ॥३॥ देवपतेरिव शक्तिः यस्य जये भूभृतां प्रथिता। ' श्रीवीरासिंहदेवस्तत्र धरामंडले जातः॥४॥ दशरथो रघुपतिरिव तस्मादिह वीरभानुभूपालः । आबद्धधर्मसेतुर्जगतिसमुद्रे समुद्भूतः ॥५॥ तत्तनयोनयनिर्मलकीर्तिः स्वनिनगाकमलं । श्रीरामचंद्रदेवो इषणहन्ता समुल्लसति ॥६॥ श्रीवीरभद्रदेवो वैरिवधूगीतसत्कीर्तिः । जयति तदीयस्तनयः कविगोष्टी दैवतारामः ॥७॥ क्रियते तस्य निदेशाच्चंद्रालोक प्रकाशोयं । शरदागम इति विदितो भट्टाचार्येण यत्नेन ॥ ८॥ राम राम राम राम राम राम Ends. "श्रीवीरभद्र(द)वन भूदेवामरशाखिना । यशोदागर्भरत्नेन यत्नेन दवि निर्मितं ॥ लक्ष्मीवक्षास कौस्तुभप्रणयिना यावत्तथाओँगतामंगीकृत्य पुरद्विषा गिरिसुता स्थमानमालबते यावद्वेदगिरः पुराणविधयस्तावद्धवामंडले चंद्रालाकविकाशमेष कुरुतां ग्रंथोभिरामोरयः श्रीवीरभद्रभूपात लब्धनिदेशेन यत्नेन । चंद्रालोकमयूखा दशमस्पष्टार्थतां नीतः ॥ इाते श्रीमहाराजाधिराज श्रीरामचंद्रदेवात्मजयुवराजश्रीवीरभद्रदेवीदिष्टमिश्रीबलभद्रात्मजप्तकलशास्त्रारावंदप्रद्यातनभट्टायविरचिते चंद्रालोक प्रकाशे शरदागमे दशमो मयखः समाप्तः ॥ शुभमस्तु । References.--- Same as in No. 173. 26 [A.S.N. )
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy