SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 153.] A-Alankara 173 Ends-- Text.-चत्वारो रसवत्प्रेय ऊर्जस्वी च समाहितं ॥ भावस्य चोदयः संधिः शबलत्वमिति त्रयः ॥ १७२ ॥ अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् एवं पंचदशान्यानप्यलंकारान् विदुर्बुधाः ॥१७२॥ साधर्म्यसपमा भेदे पूर्णा लुप्ता च सानिमा ॥ श्रोत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ १७३॥ इति चंद्रालोकोक्ता अलंकारख्ययिका कुवलयानंदकारिका संपूर्णाः ॥ श्री गोपीजनवल्लभः प्रीयतां comm.- यद्यपि तेषां लक्ष्यलक्षणयोरपि वचनाईत्वस्ति तथापि शास्त्रांतरसाकांक्ष त्वेन बलैदुग्रहत्वादुद्देशमात्रेणाभिधानं युक्तं ॥ तथा हि चत्वार इति ॥ एवमन्यानपि पंचदशालंकारान् बुधाः पंडिताःविदः। लक्षणया कथयंतीत्यर्थः। तेच रस. वत् प्रेयः उर्जस्वी समाहितं । इति चत्वारः किं च भावस्य उदयः । भावयोः संधिः भावनाशबलता चेति त्रयः। प्रत्यक्षप्रमुखाः प्रत्यक्षादयः। अष्टौ प्रमाणालंकाराः॥ प्रमाणान्येवालंकाराः प्रमाणालंकागः इति ॥१७२ ॥ युग्मम् ॥ १७३॥ इति श्रीपदवाक्यप्रमाणपारावारिण रामजीभट्टात्मजाशाधरेणविरचि. तायां कुवलयानंदकारिकाव्याख्यायामलंकारदीपिका समाप्ता ॥ श्रीकृष्णो जयतु ॥ References.- Editions, The text with commentary published by Nirnaya Sagar Press, Bombay, 1886, ( Saka 1808), in Pothi form. Dr. S. K. De..-Sanskrit Poetics, Vol. I, p. 272, "Mss Aufrecht i 1338 ; 780* ; Āsādhara only comments on the Kārikäs but he is not aware of Jayadeva's Candraloka." कुवलयानन्दकारिका with टीका by आशाधर (अलंकारदीपिका) No. 153 Kuvalayānandakāriká with tikā by Aśādhara (Alarmkāradipka) 115. 1883-84. Size.— 104 in. by 4 in.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy