SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 150.] A-Alamkara 16g Ends.--- चन्द्रालोको विजयते शरदागमसंभवः। हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम् ॥छ । इति श्रीमदद्वैतविद्याचार्यश्रीभरद्वाजकुलजलाधिकौस्तुभश्रीरङ्गराजाध्वरीन्द्रवरदसूनोरप्यदीक्षितस्य कृतिः कुवलयानन्दस्समाप्तः ॥ शुमम् ॥ श्रीविक्रमादित्यराज्यातीतसंवत्सरेषु १८२३ लोकलोचनलोकपालकलानिधिमितेषु कार्तिकशुक्ल प्रतिपदि शनौ लिखितुमारब्धं जंबूपुरे त्रिंशत्प्रत्राणि लिखितानि ततो महदंतरे तेनेव वाराणस्यां आगतं ततः सप्तकोशं पश्चिमे चंद्रादावागत्य दुर्गाप्राच्यां श्रीगंगायास्तीर उत्तरे घनिकट शिबिरस्थेन लोकनाथ शर्मणा मैथिलेन शिवदत्तोपनामकेन तत्रैव १८४६ अंगवेदलोकपाल कलानिधिमितेषु तन्नृपवत्सरेषु कार्तिकशुक्ल सप्तम्यामष्टमामिश्रायां रवी सायं पूरितामंद पुस्तकम् ॥ शुभम् References.- See remarks on No. 143. Kuvalayānanda कुवलयानन्द No. 150 ... 443. 1895-1902. Size.-91 in. by 4 in. Extent.-- 7 leaves ; 12 lines to a page ; 42 letters to a line. •Description.-Country paper, musty, very old and worn out; bor ders ruled with double black lines%3; topical headings, smeared with red pigment ; occasional marginal notes. The work is also called चन्द्रालोक in the last colophon. Age.- 1627 ( Samvat?). Author.- Appayya Diksita. Begins.--- श्रीगणेशाय नमः। अमरीकबरीभारभ्रमरीमुखरीकृतं । दरी करोतु दुरितं गौरीचरणपंकजं ॥१॥ 22 [A. S. N.]
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy