SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 142 Begins— Ends: Alamkara, Samgita and Natya ॥ श्रीगुरुभ्यो नमः ॥ प्रणिपत्य प्रभुं नाभिसंभवं भक्तिनिर्भरः । वितृणोमि स्वयमहं निजं काव्यानुशासनं ॥ १ ॥ ग्रंथार (रं) भे शिष्टसमयपरिपालनाय अभिधेयसंबधप्रयोजनप्रतिपादनाय च कौंतेयकुलकमलबिकाशनैकभास्करस्य दुस्तरस्तरसमस्तशास्त्रापारपारावारगहनमध्यावगाहनामंदमंदरस्य विलसत्कलिकालकेलिकमलिनी कुलमूलोन्मूलनमत्तमतं गजस्य etc. ॥ छ ॥ "अनंगस्य रसानुपकारकस्य वर्णनमनंगाभिधानं यथा ॥ कर्पूरमञ्जर्या नायिकया स्वात्मना च वसंतवर्णनमनादृत्य बंदिवर्णने तस्या राज्ञः प्रशंसनं ॥ इति महाकविश्रीवाग्भटविरचितायां अलंकारतिलकाभिधानोऽअलंकारः ॥ छ [128. नव्यानेक महाप्रबंधरचना चातुर्यविस्फूर्जितस्फारोदारयशः प्रचारसततव्याकीर्णविश्वत्रयः । श्रीमनेमिकुमारसूनुखिलप्रज्ञालुचूडामणिः । काव्यानामनुशासनं वरमिदं चक्रे कविर्वाग्भटः ॥ छ ॥ ॥ शुभं भवतु ॥ ग्रंथसंख्या १७३५ ॥ छ ॥ इति अलंकारतिलकवृत्तिः संपूर्णा ॥ References. The present work is written by Vägbhața II, who is distinguished from Vägbhața I, author of Vagbhaṭālaṁkāra. (vide S. K. De. Sanskrit Poetics Vol. I,p.205 ). Vagbhata I, lived in the “ first half of the 12th century.” Vagbhata II refers to Vägbhata I and borrows from Hemacandra (Ibid, p. 207.) For other Mss see Aufrecht, i, 32a. For a full description of the work see India Office Cata. Part III, pp. 331-32 Editions. Kavyamāla No. 43, ( 1894, 1915 ).
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy