SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 127.1 A-Alamkara 139 Age.-- A modern copy. Author.-- Yamuna or Yamuneya. Begins.-- fol. I ॥ श्रीरस्तु॥ काव्यादर्शव्याख्या करोतु कमलाकान्तः कल्याणं करुणाकरः । बुद्धिबोधकबोध्यात्मा प्रपश्चोयं यदाश्रयः॥ अथ दण्डिप्रणीतस्य विवृणोत्यर्थमादरात् । काव्यादर्शाभिधानस्य काव्यशास्त्रस्य यामुनः॥ प्रबन्धादौ प्रयोक्तव्यामाचार्यस्सद्भिराशिषम् । प्रायुङ्क्त दण्डीपद्येन चतुरित्यादिनाथ च ॥ etc. folio 6 इति यामुनविरचितायां काव्यादर्शटीकायां प्रथमः परिच्छेदः समाप्तः folio 35 इति यामुनेयविरचितायां काव्यादर्श कायां द्वितीयः परिच्छेदस्स माप्तः श्रीः। folio 59 इति यामुनेयविरचितायां काव्यादर्शटीकायां तृतीयः परिच्छेदः समाप्त Ends.- folio 65 गुणदोषान्न शास्त्रज्ञः कथं विभजते जनः इत्यादिना पूर्व निर्दिष्टं शास्त्रं निगमयति व्यत्वं न बुद्धिरित्यादिना विधिदर्शितेन शास्त्रचोदितेन गुणदोषयोर्वशवर्तिनीभिर्दोषगुणविषयहानोपादानाक्रयोपकरणभूताभिः धन्यस्मुभगो लभते किं किश्च लभते इति कवेः काव्यकरस्यैहि. कामुष्मिकसुखहेतुत्वमुक्तम् ____ इति यामुनेयविरचितायां काव्यादर्शटीकायां चतुर्थः परिच्छेदस्समाप्तः शुभमस्तु काव्यानुशासन with वृत्ति called ____ अलङ्कारचूडामणि No. 127 Size.-Iof in. by 4g in. Kāvyānusāsana with vrtti called Alarnkāracūdāmaņi 153. 1881-82.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy