SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 124.1 A-Alarkara 135 ___ folio 37° इत्याचार्यदंडिनः कृतौ काव्यादर्शेऽर्थालंकारविभागो नाम द्वितीय(ः) परिछेदः॥२॥ Begins- Com. fol. 38* श्रीसर्वज्ञमुखांबुजाश्रयलता त्रैलोक्याविद्योतिनी यत्सेवा विहितां जनैः सुमतये कर्तुं क्षमानुग्रहं । तामानम्य कुमारसेनमुनिना वाग्देवतामुच्यते वृत्तिः सद्यमकेयमादरतया सा सज्जनैः श्रूयताम् ॥ etc. Ends:— folio 902 Comm. इदानीं सर्वमपसरन्नाह ॥ शब्दार्थमित्यादि ॥ अथास्य शास्त्रस्य ज्ञानफल. माह । शब्दार्थमित्यादि । अथास्य शास्त्रस्य ज्ञाने फलमाह ॥ शब्दामित्यादि। अथास्य शास्त्रज्ञानकव्युत्पन्नबुद्धिरित्यादि। इति श्रीविजयानंदविरचिता दंडिटीका समाप्ता ॥ ॥ब ॥ तृतीयपरिछेदस्य ॥ इति दंज्यलंकारः काव्यादर्शो नाम समाप्तः ॥ श्रीरस्तु ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ ॥संवत् १६८३ वर्षे माघमासे शुद्धपक्षे अष्टम्यां भौमवासरे श्रीमूर्यपूरस्थाने लिखितं ॥ ॥ ॥ ॥ ॥ ॥ब॥ References.--- Aufrecht mentions only this Ms with the com. of Vijayānanda in his Catalogus Catalogorum I, 102b. काव्यादर्शटीका Kāvyādarśatīkā called called काव्यादर्शमार्जन Kāvyādarśamārjana 373. No. 124 1895-98. Size.- 104 in. by 44 in. Extent.- 48 leaves ; Io lines to a page ; 36 letters to a line. Description.-Country paper; old in appearance; Devanagari characters; hand-writing bold, clear and legible; borders ruled in double red lines; edges slightly damaged ; yellow
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy