SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 122.] A-larhkara 13 hand corners of foll. 14-21 moth-eaten ; occasional marginal additions. The Ms was copied in Benares by one Lālacandra Sarma. .. ... ... . . Age.-Samvat I774.--. .- -. -. . Author.-Dandin. Begins-folio b श्रीमहागणपतये नमः। चतुर्मुखमुखांभोजवहनं सवधर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥१॥ पूर्वशास्त्राणि संहृत्य प्रयोगानुपलभ्य च। यथा सामर्थ्यमस्माभिः क्रियते काव्यलक्षणं ॥२॥ . . . . . .:: इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा ॥ - बाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥३॥etc.... . folio 6 b इत्याचार्यदंडिनः कृतो काव्यादर्श माविभागो नाम प्रथमः परिच्छेदः॥ folio 26 " इति etc..........अर्थातरविभागो नाम द्वितीयः परिच्छेधः ॥२॥ Ends:-folio 37* शब्दार्थालक्रियाश्चित्रा मार्गाः सुकरदुष्कराः।। .. गुणदोषाश्च काव्यानामिति सक्षिप्य दर्शिताः॥१८४॥ व्युत्पन्नबुद्धिरमुना विधिदर्शितेन मार्गेण दोषगुणयोर्वशवर्तिनीभिर्धाग्भिः कृताभिसरणो मदिरेक्षणाभि-................ र्धन्यो युवेव रमते लभते च कीर्तिम् ॥१८५।। इत्याचापदाडिनः कृतौ काव्यादर्श दुष्करविभागो नाम तृतीयः परिच्छेदः समाप्तः ॥अत्र १७७४ संवत्सरे शुद्ध ज्येष्ठ शुक्लत्रयोदश्यां चंद्रवासरे लिखितमिदं मल्लारमिश्रात्मजलालचंद्रशर्मणा सारस्वतेन वाराणस्यां श्रीपशुपतिप्रसादात् ॥ शिवति कृष्णेति मंगलं नाम । श्रीभवानीशंकराभ्यां नमः ॥ श्रीवाग्वा दिन्यै नमः॥ श्रिये नमः॥ References.-I Aufrecht's Catalogus Catalogorum I 102', 7794%3 II 20', 1939; III, 22°.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy