SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Alamkara, Samgita and Natya [ 114 श्रीमज्जयटगेहिनीसुजठराज्जन्माथयुग्मानुजः श्रीमन्मम्मटसंज्ञयाश्रिततनु सारस्वती सूचयन् ॥४॥ मर्यादां किल पालयन् शिवपुरी गत्वा प्रपद्यादराच्छास्त्रं सर्वजनोपकाररसिका साहित्यसूत्रं व्यधात् तवृत्तिं च विरच्य गूढमकरोत्काव्यप्रकाशं स्फुट वैदग्ध्यकानदानमार्थषु चतुर्वर्गप्रदं सेवनात् ॥५॥ .. .. कस्तस्य स्तुतिमाचरत्कविरहो को वा गणान्वेदितुं शक्तास्यात्किलमम्मटस्य भुवने वाग्देवितारूपिणः श्रीमान्कैयट औवटोत्थवरजो यच्छात्रतामागतो भाष्याध्वि(ब्धि) निगमं यथाक्रममनुव्याख्यायसिद्धिं गतः॥६॥ Ends.-: "अद्वैतद्वैतधामप्रकटमधिवसाम्यत्रवेद्यः प्रमाणं । सर्वत्र श्रावयित्वा सकलवसुसमादाय दूरं पलाय्य ॥ वैकुंठाधीश्वरोऽभूत्तदखिलवसति चोरयित्वा ययातो। भूमौ गोपीगृहेभ्यो दधिहृतपयहृद्याति वृन्दावनान्तः॥ इत्थं कोलाहलनाकुल इव मुरुलीबर्हिपत्राणि गुजा। हारं हत्वा वनात्तादयगत इह मे स्वात्तमाहतुकामः॥ प्रणाभ्यत्त गतो यो वसति व्रततनुः पीतवासाः कृतोयं । ग्रंथस्तेनापहर्नु निखिलबुधवरोदामपीडित्यगर्वम् ॥२॥ संदानितकम् ॥ राजानोह्य विवेकिनः क्षितितले प्रायोद्विजाः पंडितं । मन्यानस्तुतिमाचरन्ति सुधियां ना वा विदन्ति श्रमम् ।। साफल्यन्त तथापि गोपशिशुकाकुत्रापि कस्मिंश्विदा। प्यान्तःकरणे करिष्यति सुधासिंधोः परं सज्जने ॥३॥ मंबदहाश्वमुानभुज्ञाते मासे मधी सुदि। त्रयोदश्यां सोमवारे समाप्तोयं सुधादाधः ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारीणदीक्षितभीमसेनकृते कान्यपकाशाववरण सुधासागरेऽर्थालंकारनिर्णयो नाम दशम उल्लासः समाप्तः ।। छ॥ श्री॥शुभमस्तु । References.-- I Mss : Aufrechti, I0243; ii, 204 2 S. K. De : Sanskrit Poetics Vol. I, pp. 183-4 Extracts in (i) Peterson's Report I, p. 94 and (ii) Jhalkikar's ed. of Kavyaprakaśa 1921, pp. 32-4. 3 Edition : ed. by Pt. Narayana Sastri Khisti in Chows khamba Sanskrit Series.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy