SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ .122 Alamkāra, Sangita and Natya [ii. टीकाः काव्यप्रकाशस्य कामं संतु पराः शताः। किं ताभिः सुगमग्रंथमत्र व्याख्यानचंचुभिः॥ यद्यस्ति तत्र सारांशः सोपि संगृह्यते मया। तेन टीकांतरालोककौतकं त्यज्यतां नसाम् ॥ साहित्यदीपिकानाम टीका भास्करसूरिणा। मधूवहानां काव्यानां तेजनाय विरच्यते ॥ इदं तावदादियेन श्लोकेन etc. Ends-on folio 197 "इति श्रीभट्टजयंतविरचितायां काव्यप्रकाशदीपिकायां बहुटीका. व्याख्यासारसंहितायां दोषनिरूपणं नाम सप्तम उल्लासः" The Second portion of the Ms with different pagination begins on folio 7 "इति सूर्यलक्षणे दाष्टोतिके etc." and ends on folio 59– ____-यथा गम्भीरे यथा रत्ननिर्भरो यथा च निर्मलच्छायः तत्किं विधिना सहमया"the title of the commentary is clear from the following verse on folio 49 and the colophon of Ist Ullasa "जयंती मुख्यटीकाभ्यः सारमुश्रित्य यत्नतः। निर्म(मि)तो रत्नकंठेन टीकासारसमुच्चयः॥ इति श्रीविपश्चिञ्चक्रचक्रवर्ति श्रीमम्मटाचार्यविरचिते काव्यालंकाररहस्यनिबंधे काव्यप्रकाशे पंडितभट्ट श्रीजयंतविरचितटीकायां बहुटीकाकारव्याख्यासारसंहितायां काव्यप्रयोजनकारणस्वरूपभेदनिर्णयोनाम प्रथम उल्लासः॥१॥ References.- I Mss : Aufrecht i, 1020 ; ii, 1930 2 S. K. De : Sanskrit Poetics, Vol. I, pp. 181–2.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy