SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 120 Age.— The Ms appears to be very old. Author — Bhāskara Suri. Begins— C Alankara, Samgita and Natya [ 112. legible; square blank spaces left in the middle of folios; borders ruled with two double lines; the Ms is complete, Ends- ॥ ॐ नमो विघ्नविनाशनेः ॥ स्तनंधय सुधीधामधात्तेधाम्ने भुवन्नवेः । एकतोन्यत्रकिञ्चाद्रिदारिणेदारिणे नमः ॥ १ ॥ न ते टीकाकाराः परिगलदविद्यां धनमसं प्रमेयं शास्त्राणां प्रति फलति येषां न मतिष्टुत नटीकास्तायासां विलसितमनालोकविषयान् । गंभीरानग्रंथार्थान गमयति न सिद्धांजनमिव ॥ २ ॥ टंका काव्यप्रकाशस्य कामं संतु पराः शताः दिताभिमुगमग्रसमात्रा व्याख्या न चुंचुति ॥ ३ ॥ ययस्ति तत्र सारांशः सोपि संगृह्यते म (या) यः । तेन टीकांतराला कौतुकं त्यज्यतातराः ॥ ४॥ साहीत्म (स्य) दीपिकानामटी का भास्कर सूरिणा । मधूवहानां काव्यानां तेजनाय विरच्यते ॥ ५ ॥ इह तावदादिमेनइदो विजनमस्कारस्य श्रीक्षावत्प्रवृत्तेरंगभूतस्य प्रयोजनस्य काव्यलक्षणस्य वा प्रतिपादनं युज्यते न पुनः सचोत्कर्षवृत्तिरिति । " इति श्रीभास्कर सूरिविरचितायां काव्यप्रकाशटीकायां दशम उल्लासः ॥ छ ॥ पूर्णा साहित्यदीपिका ॥ शुभं भवतुः ॥ छः ॥ ग्रंथाग्र १९०० साहा श्रीवछ भायाबाईगुरदेसुतसाहसाहिकिरणेन भंडारे लिष्यापितं सुतवर्द्धमान शांतिदास परिपालनार्थ References.— 1 Mss Aufrecht i, Torb, 410b; ii, 20 ; 2 S. K. De : Sanskrit Poetics, Vol. I, p. 174.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy