SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 102. ] Folio 2b 5 6a 19a 20a 23a 236 26a 32b A- Alashkaru Age. The Ms appears to be very old. Author. Rucaka. Begins. fol. r Colophon of Ullāsa. I Ends. fol. 32 33 " "2 References. "" 39 "" 33 "" دو ॐ येन वह्निशिखाश्लेषो भालेष्वसुरसुभृवाम् । नासह्यतेर्ष्ययेवास्तु स शुभायास्तु वः शिवः ॥ ज्ञात्वा श्रीतिलकात्सर्वालंकारोपनिषत्क्रमम् । काव्यप्रकाश संकेतो रुचकेनेह लिख्यते ॥ रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः । षद्रव्यमाश्रिता इति ॥ लौकिकारसाः ॥ II III IV V VII VIII IX X 22 Mss. Aufrecht i, 102 ; ii, 20b. 2 S. K. De : Sanskrit Poetics, Vol. I, p. 169. " " 22 39 2 2 2 2 2 "" रसेति । श्रृंगारहास्यकरुणावीररौद्र भयानकाः । वभित्साद्भुतशांतश्वनवनाट्यरसाः स्मृताः ॥ इति काव्यरसाः ॥ 22 "" 109 परेण च पूरितावशेषत्वात् द्विखंडोप्यखंडतया यदवभासते तत्र संघट्टनैव साध्वी हेतुः न हि सुघटितस्य संदिग्धः कदाचिल्लक्ष्यत इत्यर्थमुक्त्वा ध्वन्यते ॥ इति काव्यप्रकाशसंकेते दशम उल्लासः॥ समाप्तश्वायं काव्यप्रकाशसंकेतः ॥ कृती राजानकरुचकस्येति ॥ इति समाप्तं काव्यप्रकाशसंकेतम् ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy