SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 106 dlarkara, Sangita and Natya [99. न्यायाचार्यमनंगीकृतपरपक्षं बहुज्ञमीशानं । गुरुमिह नत्वा काव्यप्रकाशविस्तारिकां तनुमः ॥३॥ प्रखलाप्राणजबाणैः क्षतविक्षतमुत्तरोदरगं। रक्षतु परीक्षितं मे वचनं विबुधः सुदर्शनेनाशु ॥ ४ ॥ अविगीतशिष्टाचारपरंपरापरिप्राप्तप्रारिप्सितसमाप्तिप्रतिबंधकदूरितध्वंसहेतुभूत मंगलाचरणपरां प्रथमकारिकामवतारयति वृत्तिकृत्यंथेत्यादि । Ends.-- “जगदीनंदकंदाय कृष्णाय परमात्मने । योगेश्वराय हरये तस्मै विश्वात्मने नमः॥ इति श्रीपरमानंदचक्रवर्तिकृतायां काव्यप्रकाशविस्तारिकायामर्था लंकारनिरूपणं नाम दशम उल्लास संपूर्णा काव्यप्रकाशविस्तारिका। श्रीदुर्गापादारविंदाय नमः ॥ श्रीकाशीपतिविश्वनाथाय नमः॥ श्रीबिंदुमाधवाय नमः ॥श्रीकालभैरवेभ्यो नमः ॥ ॥स्वस्ति श्रीसंवत् १६७९ वरर्षे प्रथम आषाढमासे शुक्लपष्ये(क्षे) त्रयोदशी अपरात् । चतुदर्द)शाया १४ तिथौ भौमवासरे ॥ आदि श्रीअनहलपुर पाटणमध्ये ॥ लेषक जोसी विष्णुदाससुत जोसी तुलसीदासलष्यतं ॥ पठनार्थ श्रीस्तंभतीर्थमध्ये ॥ आचार्य श्रीमोरारिसुत श्री श्रीनाथः ॥ तस्मिन् अर्थेन लिषितं ॥ ग्रंथं समाप्तं संपूर्णः ॥ ॥ यादृश्यं पुस्तकं दृष्या ॥ तदृश्यं लषितं मया ॥ यदि शुद्धमशुद्धं वा ॥ मम दोशो नु दीयतां ॥ ग्रंथानं श्लोकसंख्या ॥शुभं भवतु ॥ कल्याणमस्तु । श्रीरस्तु ॥ References.-- I Mss.-- Aufrecht i, Iob3ii, 19°; iii, 22". 2 S. K. De : Sanskrit Poetics vol. I, p. 174. काव्यप्रकाशटीका (०विस्तारिका). No. 100 Kāvyaprakāśatīkā ( •Vistarika) 428. 1895-1902. Size-12 ih. by 3 in. Extent. — 144 leaves ; 13 lines to a page ; si letters to a line.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy