SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 98 Alamkāra, Samgita and Natya काव्यप्रदीपटीका Kāvyapradipatīkā R (प्रभा) ( Prabhā ) 105. No. 94 A1883-84. Size.- 12 in. So in. Extent.-- 93 leaves ; 13 lines to a page ; 38 letters to a line. Description.- Country paper, old, thick and well-preserved ; Deva nāgari characters; hand-writing bold, legible, uniform and careful; complete. Age.-Samvat 1840. Author.- Vaidyanatha Tatsat, Son of Rāmabhatta. Begins--- ॥ॐ॥श्रीगणेशाय नमः॥ यः सर्वदैवतगणेषु महानुहब्रह्मादिभिः सततपूजितपादपद्मः। सस्वधुनीविमलवारितरंगभगैरस्माकमशुशममत्वशुभंमहेशः॥१॥ गुरुपादसरोजानि प्रणम्य च गजाननं । काव्यप्रदीपसव्याख्यां वितनोम्यहं प्रभा ॥२॥ प्रेक्षावत्प्रवृत्तये स्वपिशदिनामपूर्वकमंगलन्नाचरन्नवाभिधेयं दर्शयति सो नो देव्या इति । रुचिकरकविः सपत्नभ्रातेति ज्ञेयं । अन्यथा प्रथमतनयः कनीयानिति च न संगछेत् तस्माद्वैमात्रेयो रुचिकरकविः अयं तु स्वमातुयेष्ट एवेति ज्ञेयं ॥१॥ etc. Ends--- ॥५६॥श्रीःशुभं। काव्यप्रकाशगभीरभावं बोधो न चान्यतः। इतिप्रदीपगंभीरभावार्थद्योतनंकृतं ॥१॥ अनेन प्रीयता देवो नृसिंहोरमयायुतः। कुलदैवतमस्माकं सर्वभूतात्मनास्थितः॥२॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy