SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 88 Begins. Ends.- Alamkara, Samgita and Natya ॐ स्वति प्रजाभ्यः । ॐ श्रीगणेशाय नमः । ॐ नमो गुरुभ्यः ॥ ॐ प्रणम्य नारदं ( Here the letters are not legible) पदार्थाविवृतिद्वारा शितिकंठस्यद...ते ।। अथात्र शिवशक्तिसदाशिवेश्व (स्व) रशुद्धविद्यामायाकलाविद्याराग कालनियतिपुरुषप्रकृति बुद्धिमनोहंकारश्रोत्रत्वक्चक्षजिह्वाम्राणयाक्याणिपादपायूपस्थशब्दस्पर्शरूपरसगंधाकाशवायुवन्हिसलिलभूमयः षद् त्रिंशत्तत्वानि, विद्याभूमिपतितानि, संविद्रपंतु सप्तत्रिंशम् तदप्युपदेशादौ वेद्यनुपचारणेति । सर्वथा यदवेयं स्वतंत्रं तदष्टात्रिंशम् । तान्येतानि सर्वतत्त्वानि सर्वत्र स्थितानि ॥ एषामलंकारदोषाणां सत्यपि पूर्वोक्तदोषेभ्यः कस्मिंश्विद्विशेषलेशे...... सामान्यलक्षणं संग्रहेणेवैषामपि .. इति श्रीकाव्यप्रकाशनिदर्शनेर्थालंकारनिणयो दशम उद्योतः ॥ षढंग सप्तश्रुतिसंमितेषु गतेषु वर्षेषु कलेरदर्शि । काव्यप्रकाशो विधिवद्विवृत्यानंदेन सलक्ष्मणनंदनेन । श्रीमद्राजानकान्वयतिलकेन राजानकानं - दकेन रचितं काव्यप्रकाशनिदर्शनं समाप्तम् ॥ सं. ५७ ज्ये. शुति ९ (६) चंद्रे शुभमस्तु ॥ ॐ शाके राम ख रतेंदु संख्येब्दे मुनिबाणिते । काव्यप्रकाशः पाठार्थं रघुनाथस्य चित्रितः ॥ Reference. - Same as in No. 83. काव्यप्रकाशटीका ( ०प्रदीप ) No. 85 [ $4. ॥ Kāvyaprakāśatikā (Pradipa) 435. 1899-1915. Size— 12g in. by 4g in. Extent.— 210 leaves ; 7 lines to a page ; 48 letters to a line. Description.— Modern paper, thick, smooth and white; Devanāgarī characters; hand-writing, beautiful bold, legible and uniformly careful; complete ; last leaf is blank.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy