SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ A-Alamkara शब्दोयं नाभिधातुं भवति परिवढः कुंठशक्तिः कथंचित् । बाधं दूरे विधायाद्वयविषगमति कुर्वती स्वार्थबोधं । काचित्कन्याहिमाद्रेर्मम हृदयमाधि व्यंजनेराविरास्तां ॥२॥ नरसिंहनमस्तुत्य नरसिंहन धीमता। नरसिंहमनीषेयं नरसिंहेन तन्यते ॥ ३॥ नानाविधंर्बहुविधौर्विबुधौर्नबद्धं । व्याख्यानमत्र न तथा मुदमातनोति ॥ . मातभवानि करताण ततोत्रकाकुं। मा कंठितोस्तु मयि ते करुणाकटाक्ष बालोक्तमेटादिति चेतसि चिंतयित्वा । नात्रातिसूक्ष्ममतिभिः क्रियतामुपेक्षा॥ संवादिकी रससुदीरितमप्यकस्मात् । धत्ते यतः प्र(?)तितुलामतुलांगुणेन ।। ५॥ ननु ग्रंथारंभे प्रेक्षावत्प्रवृत्यौपयिक प्रयोजनाभिधेयसंबधानभिधानात् eto. Ends.-- on folio 109. "-ननु किं परुषवर्णत्वं न तावद्धृत्युद्वेगजनकत्व श्रुतेरचेतनत्वेनोद्देमा. भावात् न च शब्दश्रवणोत्तरार्थावगमप्रागभावकालीनदाखविशेषजनक Colophon of the 4th Ullasa appears as under on folio 93. " इति श्रीमहोपाध्यायठक्कुरश्रीनरसिंहविरचितायां काव्यप्रकाश टीकायां नरसिंहमनीषायां चतुर्थ उल्लासः " Reference.-- I Mss : Aufrecht i; Iorb ; ii; I9; 2 S. K. De : Sanskrit Poetics, Vol. I, 182 f.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy