SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Alamkara, Samgita and Natya 80. Age. Samvat 1941 (the present copy is from a Ms dated Samvat 1475.) 82 1 Author.— Jayanta Bhatta. Begins. B........ Ends. ॥ श्रीजिनाय नमः ॥ ॐ सिद्धिः ॥ ॥ गणपतये नमः ॥ इन्द्रादिदिक्पालवरैरजस्रं । द्वादिभिर्यः परिचारकैश्र्व ॥ उपास्यते रुच्यणिमादिभिर्यो । वक्रास्यदेवाय नतोस्मि तस्मै ॥ १ ॥ etc. 46 ' इति पुरोहितभोजयंतभट्टविरचितायां काव्यप्रकाशदीपिकायामर्थालंकारनिर्णयो नाम दशम उल्लासः समाप्तः ॥ छ ॥ इत्येषमार्ग इतिमार्गोऽलंकाररूपः etc.......... ॥ छ ॥ श्रीः ॥ जाधिराजश्रीसारंगदेवकल्याणविजयराज्ये संवत् १३५० वर्ष ज्येष्ठ वदि ३ रवै अवेह आशापल्लीसमावासितश्रीमद्विजयकटके सकलारातिभूपालमौलिमुकुटालंकार भूषितपादपंकजमहारासाहित्य विद्याविशन विकाशनैक विभाकरस्य सकलालंकारविवेकचतुरमानसमानसराजहंसस्य षड्दर्शनपारावारपोतायमान अवांतरप्रतिभानि मज्जा नैकमहापोतस्य निखिलपुराणपुराणीकृतमार्गेतरविद्वज्जनमनोज्ञान महांधकारसंहार सहस्रकरस्य श्रुतिस्मृतिमहार्थनिभ्रांतविभ्रांतविद्वज्जनमनोज्ञानतिमिपरिहार चंद्रोदयस्य श्रीमद्गुर्जरमंडलेशमुकुटालंकाररत्नप्रभापरिचुंबन बकुलीकृत चरणनखकिरणस्य महामात्यपुरोहितश्रीमद्भारद्वाजस्यांगभुषा पुरोहितश्रीजयंतभट्टेन सकलसुधीजनमनोज्ञानतिमिर विनाशकारणं विरचितेयं काव्यप्रकाशदीपिका ॥ छ ॥ श्रीमद्भरद्वाज प्रसादतो ग्रंथरहस्यमेतत् । विज्ञाय किंचित् छतवान् जयंत सूत्रप्रमाणं सुधियां वितर्कः ॥ छ ॥ काव्यप्रकाशदीपिका समाप्ता मूलस्य ॥ छ ॥ सं १४७५ श्री ॥ ग्रंथाग्रं ६००० संवत् १९४१ रामिति बेसाबबद १४ गरुवासरे ॥ लिपिकर्त ओसिपरसरांम मारवाडिज्ञाति पुस्करणाबाह्मण || अमदाबादमध्ये ॥ ! Reference.— Mss : Aufrecht i, ror ; The com. is also called Jay+ anti, composed in 1293, by Jayanta ; ii, rgb. 2 S. K. De : Sanskrit Poetics, Vol. I, 171-2.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy