SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Dharmaśāstra [29 श्रीगणेशाय नमः॥ शब्दानुमाभ्यामनुगम्यमानमुमासहायं जगतामधीशं। क्लेशाचपेतं प्रणतातिनाशं भक्त्या महेशं परिचिंतयामि ॥१॥ महाराष्ट्रदेशे जनुर्यज्ञभूमौ तटे पुण्यनद्यास्वधीतिस्तु काश्या । भवानीशपूजाविधौ दत्तचित्तो गुरुः शंकरः शंकरो यस्य सेव्यः ॥२॥ श्रीमानायकपंडितस्य तनयः श्रीभट्टदामोदरो वेदे धर्मनये पुराणनिचये न्याय तथा भारते। पाषंडागमदूषणोऽतिनिपुणः सन्मार्गपंचाननः ल्यातः साहजलालदीदनिकटे सत्सूरिचूडामणिः ॥ प्राचीननव्यलिखनं बहुधा विचार्य तत्सूनुनाऽनुमरणे रचितः प्रदीपः। धार्यः स्वदेहगृहमध्यगतः सुविझै मोहांधकारनिचयापहरः प्रयत्नात् ॥५॥ etc. Ends.- fol. 12. पाने यः परोक्तं मयैवोक्तमिति ब्रूते विमूढधीः क्सेद्वांताशिनिरये संकल्पं पितृभिः सह । अकबरमहींद्रस्य गतैर्मुन्य॒तुवत्सरैः पूरितः कार्तिकेष्टम्यां काश्यां गौरीशशर्मणा यद्यपि संति जगत्यां निबंधान्ये विवेकाचाः तथापि बालबोधाय प्रदीपोयं प्रकाशितः इति महामहोपाध्यायशंकरदामोदरभट्टात्मजश्रीगौरीशमविरचितोऽ. नुमरणप्रदीपः समाप्तः References.(1) Mss.-A-Aufrecht's Catalogus Catalogorum : II 433; III 4. Kane ; Hist. Dh. I p. 508. 76 अनुमरणप्रदीप Anumaraņapradīpa No. 30 • 1892-95 Size.-98 in. by 43 in. Extent.-19 leaves ; 9 lines to a page; 30 letters to a line.
SR No.018116
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 01
Original Sutra AuthorN/A
AuthorHardatta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1975
Total Pages498
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy