SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Dharmaśāstra ____No. 1892-95 Author.- Anonymous. Begins.- fol. 10. श्रीगणेशाय नमः । अथागस्त्यार्थ्यः विष्णुरहस्ये काशपुष्पमयीं रम्यां कृत्वा मूर्ति तु वारुणेः । प्रदोषे विन्यसेत्तं तु पूर्णकुंभे स्वलंकृतां ॥ कुंभस्थां पूजयेत्ता तु पुष्पधूपविलेपनैः । दध्यक्षतबलिं दद्याद्रात्रौ कुर्यात्प्रजागरं ॥ etc. Ends.- fol. 34. दरवाध्य सप्तवर्षाणि क्रमेणानेन पांडव । ब्राह्मणः स्याचतुर्वेदः क्षत्रियः पृथिवीपतिः॥ वैश्ये च धान्यनिष्पत्तिः शूद्रश्च धनवान्भवेत् । यावदायुश्च यः कुर्यात्स परं ब्रह्म गच्छतीत्यगस्यायः॥ समाप्तः॥ कर्वेत्युपनामक गोपीनाथभट्टस्य पुस्तक अग्निहोत्रिदाहविधि Agnihotridāhavidhi 75 No. 3 Size.- 101 in. by 4} in. Extent. — 9 leaves ; 10 lines to a page ; 39 letters to a line. Description.- Country paper; Devanāgari characters; handwriting good ; two lines in red ink on either border; benedictory phrase, introductory sentence, last colophon and marks of punctuation upto fol. 38 are in red ink ; paper old, musty and worm-eaten. A manual of burning the dead body of a brahmin who keeps fire ( agnihotrin). Aufrecht notices one Ms in his Catalogus Catalogorum, III. 15. Age.-- Saṁvat 1872. Author. - Anonymous. Subject.- Dharma. Begins.- fol. 1b. श्रीगणेशाय नमः ॥ अथाहिताग्नेमरणसमयादारभ्य दाहांतं कर्म लिख्यते ॥ तद्यथा ॥ अथ शुक्लपक्षे सायं होमानंतरं रात्रौ यजमानस्य मरणशंकायां तदैवानि विहृत्य प्रात)मः कार्यः ॥ etc. Ends.- fol. 9. यावस्कालविच्छेदस्तावदाहुतिपरिमितं होम्यद्रव्यं च दद्यात् ततः प्राणायामोऽमंत्रकः॥ एवं सर्वप्रेतकृत्ये सर्व प्रेतकृत्यं प्राचीनावीतिना कार्य दक्षिणापवर्ग च ॥ इत्यग्निहोत्रीणां दाहविधिः समाप्तः ॥ संवत् १८७२ वर्षे शुचि कृष्णचतुथ्यां भीमे लिखितं दीक्षितसदाशंकरात्मजभवशंकरेण ॥ शुभं भवतु ।। कल्याणमस्तु॥ Catalogue agnihotrin). Antrad, body of a brahmin
SR No.018116
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 01
Original Sutra AuthorN/A
AuthorHardatta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1975
Total Pages498
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy