SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ 506 Tantra [484. Sankhyāyanatantra or Şadvidyāgama, is a treatise in which Isvara or Siva gives directions to Krauñcobhedana (kumāra ), regarding the means of acquiring supernatural powers and celestial weapons in warfare; the present Ms. has 30 chapters. For fuller description see I.O. Cat., Ms. No. 2537. Age.- Not very old. Author.- Anonymous. Begins.- fol. 10 श्रीगणेशाय नमः ॥ ब्रह्मास्त्रविद्याविषये जयद्रथयामले । प्रणवं पूर्वमुच्चार्य शिवं वह्निसमन्वितं । वामकर्णेन्दुसंयुक्तं चतर्वारं पठेदिदं ॥ कामराजं ततः पश्चात्रिवारं तु ततः परं । । वाग्भवं चैकवारं तु भुवनेशी षडुच्चरेत् ।। वसुधारं समुच्चार्य दक्षणाबीजमुत्तमं । रुद्रभूचि ततः पश्वादग्रेण बगलामुखी ।। शापमुत्कीलयद्वंद्व स्वाहांतो मनुरीरितः। पंचचत्वारिंशदों बगलाशापमोचकः॥ जयादौ बगलामुख्यास्त्रिंशद्वारं जपेन्मनुं । श्रीशिवी जयतः॥ पीतांबरायै नमः॥ ध्यानां ॥ मध्ये सुधाब्धिमणिमंडपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णी। पीतांवराभरणमल्यविभूषितांगी देवीं भजामि धृतमुद्ररवैरिजिहां ॥१॥ क्रौंचभेदन उवाचकैलासशिखरासीनं गौरवामांगसंस्थितं । भारतीपतिवाल्मीकीशेषसंयुतमीश्वरं ॥ २॥ etc. Ends.- fol. 526 उदुंबरतरोर्मूले पूर्ववज्जपमाचरेत् । कुवेरसहशः श्रीमान् जयेते नात्र संशयः ॥ कदलीमूलमाश्रित्य पूर्ववज्जपमाचरेत् । प्रयोगादीनि सर्वाणि सर्वसिद्धिर्भवे धुवम् ॥ १९ ॥ इति ष ( fol. 53* ) द्विद्यागमे सांख्यायनतंत्रे त्रिवत्पटलः ॥ References.- ( 1 ) Mss.- A-Aufrecht's Catalogus Catalogorum : i, 7060; ii, 169. ___B-Descriptive Catalogues :Mitra's Notices VII 2259. I. O. Catalogue, No. 2537.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy