SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ 500 Tantra मोहाद्वा कामलौल्याद्वा यः कश्विदिह वर्तते ॥ सोऽधमः साधकानां च नारकी भवति ध्रुवं ॥ ईति समयागृहणविधि || श्रीसद्गुरुनाथार्पणमस्तु ॥ अनेन कोटिमंत्राणि चित्तव्याकूळकारकं ॥ मंत्र गुरुमुखात्प्राप्यं एकं स्यात्सर्वसिद्धिदं ॥ १ ॥ यदृछ्याश्रुतं मंत्र छद्मनापि छलेन वा । पत्रेक्षितं वा गाथा वा ज्जपेद्यदि ह्यनर्थकृत् ॥ २ ॥ पुस्तके लिखितान्मंत्रान् आलोक्य प्रजपति ये ॥ ब्रह्महत्यासमं तेषां पातकं परिकीर्त्तितं ॥ ३ ॥ References. Aufrecht mentions only our ms. in his Catalogus Catalogorum, iii, 144°. [ 478. समयाचारतन्त्र No. 479 Size - 113 in by 44 in. Extent.— 1o leaves ; 11 lines to a page ; 41 letters to a line. Description.— Country paper; Devanāgarī characters; hand-writing legible; two lines in black ink on each border; paper very old, musty, worn out on edges and decaying. Age. - Sain. 1742. Author. Begins. - fol. 1 Samayācāratantra 1030. 1891-95. "It is an original Tantra treating with the details of kaula sect, ". Anonymous. श्रीगणेशाय नमः ॥ पार्वत्युवाच ॥ भगवन् गुणगणाधार सर्वत्र करुणानिधे ॥ इदानीं श्रोतुमिद्धामि समयाचारमुत्तमम् ॥ १ ॥ तत्पुरा समयाचारं पूर्वान्मायेषु कीर्तितं ॥ पुनश्च श्रोतुमिच्छामि षडाम्नायेषु युद्भवेत् ॥ २ ॥ किं नाम समया नाम तस्याश्र्व गुणमुत्तमं ॥ तस्याः संकेतविज्ञानाद्वद्धितं फलमश्रुते ॥ ३ ॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy