SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 488 Tantra [467. (1) इति श्रीवोपदेवाचार्यकृतायां षडाक्षरपटलपद्धती संग्रह विष्णुयामलप्रोक्तं ब्रह्माजगन्नाथसंवादसूतं मंत्रयंत्रोद्धारः प्रथमोऽ. ध्यायः॥ fol. so (2) The second chapter has got बलदेवकृता भूतभविष्यत वर्तमानव्याख्या also. The colophon is-इति श्रीयोपदेवाचार्यकृतसंग्रहषडाक्षरविष्णुयामलपोक्तं श्रीजगनाथकृतश्रीब्रह्माजगन्नाथसंवादभूतं चतुष्पदी तथा बलदेवकृतभूतभविष्यतवर्तमानव्याख्या. हितीयोध्यायः॥ fol. 23. (3) इति श्रीजगन्नाथकृतब्रह्मनारदसंवादभूतं विष्णुयामलपोक्तं श्रीषडाक्षरवरदाचार्यस्तोत्रं तृतीयोऽध्यायः ॥ fol. 250 (4) इति श्रीवीष्णुयामलभोक्तं ब्रह्मानारदसंबादे भूत भीषडाक्षरश्रीवरवाचार्यकवचचर्चाध्यायः ॥ । fol. 28. (5) इति श्रीमहोपदेवाचार्यकृतसंग्रहषडाक्षरविष्णुयामलप्रोक्तं मार्कंडेयजगनाथसंवादभूतं जगन्नाथप्रोक्तं सहस्रनामपंचांगपंचमोऽध्यायः समाप्तः। ____The work is a part of विष्णुयामल. Age.- Appears to be old. Author.- Vopadeva? Begins.- fol. 4. पार्षदानाणिमादिश्च देवान् सर्वान् प्रपूजयेत् । नीराजनं ततः कुर्याच्चतुपया विधानतः ॥ नीराजनं पुरा प्रोक्तं जगन्नाथेन स्वामिना। दत्वा श्रीवलरामाय स चक्रे भाषया विधि। भाषामूलं जगन्नाथदेवेनेदं प्रकाशितं । आज्ञानरूपमनेनैव कुर्यानीराजनं हरेः ॥ etc. Ends.- fol. 28. बैष्णवाय न दुर्घतशीलाय तत्कदाचन । कलौ घोरतमे प्राप्त नष्टप्रज्ञा जंतुए॥ ५३॥ एतदनंतफलदं पंचांगं वर्णितं मुने । एतत्पंचांगमज्ञात्वा यो मजेदरदं हरिं ॥ ५४॥ नातिप्रीतो भवेयं भो केनापि मुफोन च ॥ References.-Aufrect mentions only our Ms. under सहस्रनामपंचांग. Catalogus Catalogorum, iii, 146".
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy