SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 28 Tantra आनन्देन्बरपत्रिका No. 20 Size, 1o in. by 6 in. Extent.-8 leaves; 22 lines to a page; 24 letters to a line. Description. See No.- 241 (1) 1883-84. Author.—Anonymons. Begins. fol. 1354 [ 20. Anandesvara patrikā 241 (3). 188J-84. A work on the tantric worship of god Anandabhairava. Age.-Appears to be very old. अथानन्देश्वरपत्रिका लिख्यते ।। ॥ नमः शिवाय ॥ ॐ भाण्डे देव्यावतत्रो मधुमति चंपके माहिया देहभाण्डे । चक्राण्यष्टारमुण्डे टकमनुदशकं भैरवाजां कलानाथ ॥ यस्येवं रश्मिचक्रं हिसमनवयुगास्मोरुमो रुद्रसंस्थः । पंचास्यो भैरवा तद्विषभुजमितदेव्यावृतांकोबताचः ॥ स्वस्वरूपं स्वमार्गस्थं स्वसंवेद्यं स्वतेजसं । स्वानन्दं स्वस्वशक्तिस्थं भैरवं तं नमाम्यहन्द ।। डॉ स्वप्रभावां स्वमार्गस्थां स्वभावां स्वकुलोद्भवान् । Ends. fol. 1422 स्वानन्दां स्वस्वशक्तिरथां मेरवीं तां नमाम्यहम ॥ डॉ महामध्याय विग्रहे आनन्देशाय धीमहि तो मध्यं प्रचोदयात् ॥३॥ etc. नामाचक्षरमारभ्य यावन्मात्रा-माक्षरब । चतुर्भिः कोटेरेकैकमिति कोहचतुष्टय ॥ पुनः कोष्ठगकोष्ठेषु सव्यतो नान आ-तः । सव्यतो दक्षिणतः ॥ तथा च विश्वसारे ॥ दक्षिणावर्तयोगेन कोष्ठवर्णाांन लिखेद क्रमात् । ये...... पनं कुर्यात् तेनैव गजनं स्मृतम् ॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy