SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 434 Tantra [410. worship of goddess Tripura in the first five chapters called Patalas. A ms. of this work is described in the Bikaner Catalogue (see below). Age.- Appears to be fairly old. Author.- Anonymous. Begins.- fol. 107' * स्वस्ति ॥ ों नमः श्रीमहात्रिपुरसन्दरीचरणारविन्दरजःकणेभ्यः । अथातो वामिकेश्वरीयं तन्त्र लिख्यते ॥ डों गणेशग्रहनक्षत्रयोगिनीराशिरूपिणी । देवी मन्त्रमयीं नोमि मातृका पीठरूपिणीम् ।। प्रणमामि महादेवी मातृका परमेश्वरी । कालहल्लोहकल्लोलकलनाशनमकारिणीम् ।। यदक्षरेकमात्रेऽपि संसिद्ध स्पर्धते नरः। रविताक्ष्येन्दुकन्दर्पशङ्करानलविष्णुभिः ।। यदक्षरमहासूत्रप्रोतमेतज्जगत्रयं । ब्रह्माण्डादिकटाहान्तं वन्दे तां सिदमातृकाम् || etc. Ends. fol. 1186 चन्द्रकस्तूरिकामिभं कृत्वा ममीश्वरि । हुत्वा कंदर्पसौभाग्यात् स मे भाग्याधिको भवेत् ॥ चम्पर्क पाटलादीनि हुत्या वे श्रियमाप्रयात् । श्रीखण्डमगुरुं वापि करं परमं युतम् ॥ हुत्वा पुरपुरन्ध्रीणां दवि विक्षोमको भवेत् । हुत्वा पत्रिमध्वक्तं कत्या स्मृत्वा महेश्वरीम् ।। खेचरो जायते देवि गत्वा नक्तं चष्पथे। तदा दधिमधुक्षीरमिश्रान् लाजान महेश्वरि ॥ दुत्वा न बाधते रोगैः काममृत्युभयादिभिः॥ इति श्रीवामिकेश्वरीये महातन्त्रे पश्चमः पटलः ॥ समाप्तमिदं वामिकी. श्वरीतन्त्रम् ॥ शुभमस्तु लेखकपाठकोतूणाम् ॥ श्रीदेवीप्रीतये च सूयात् ॥ References.- ( 1 ) Mss.- A-Aufrecht's Catalogus Catalogorum : i,563"; ii, 133"; iii, IT9'. B-Descriptive Catalogues :-- Mitra's Cat. of Bikaner Ms. No. 1366, p. 623. .
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy