SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ 380. ] Tantra 403 several commentaries. It forms the first sarga of Pañcastaut printed in Kavyamala III, 9, 1887 A. D. See the 259. $79. Mss. of Pañcastavi, Nos. and 1883-84. 1892-95. Age. - Appears to be modern. Author.— Laghupandita or Laghvacarya. Begins. fol. 1b डॉ श्रीगणेशाय नमः ॥ श्रीत्रीपुरभैरवी नमः ॥ उ आधारे तरुणार्कबिबरुचिरं सोमप्रभं वाग्भवं ॥ बीज मन्मथमिंद्रगोपकनिभं हृत्पंकजे संस्थितं ॥ रंध्रे ब्रह्मपदेस्ति शक्तिमपरं चंद्रप्रभाभासुरं ॥ ये ध्यायंति पदत्रयं तव शिषे ते यांति सौख्यं पदं ॥ १ ॥ ॐ अस्य श्रीलघुस्तवमहास्तोत्रमंत्रस्य वृद्धसारस्वतऋषिः ॥ श्री त्रिपुरा मेरवी देवता सार्दूलविक्रीडितं छंदः । सर्वकामफलप्राध्यर्थे जपे विनियोगः ॥ २ ॥ ऍद्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां ।। शौक्लीं कांतिमनुष्णगोरिव शिरस्थातन्वती सर्वतः ॥ एवासौ त्रिपुरा हृदि युतिरिवोष्णांशो सदाह स्थिता ॥ छियानः सहसा पदेस्त्रिभिरघं योतिर्मयी वाङ्मयी ॥ ३ ॥ या मात्रा त्रिपुषीलतातनुल सत्तंतुस्थितिस्पर्धिनी ॥ बाग्बीजे प्रथमे स्थिता तब सदा तां मन्महे ते वयं ॥ शक्तिः कुंडलिनीति विश्वजनन व्यापारबद्धोयमां । ज्ञात्वेत्थं न पुनः स्पृशंति जननीगर्भेर्भकत्वं नराः ॥ ४ ॥ Ends.- fol. 4b सावद्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया ॥ नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्वयि ।। संचित्यपि लघुत्यमात्मनि दृढं सं ( fol. 54 ) जाभमानं हठा । मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवं ॥ २३ ॥ आनंदोद्भबकंप घूर्णनयनं चंद्राट्टहासादिकं || वेदव्याकरणावगाहनकरं क्षोभादिसिद्ध्यष्टकं ॥ वश्याकर्षपुरप्रवेश कवितासद्भुक्तिमुक्तिप्रदं ॥ लबीजाप्यमिदं करोनि सततं योगीश्वरः स ध्रुवं ॥ २४ ॥ भवतु ॥ इति श्रीलघुपंडित विरचितं त्रिपुरास्तोत्रं समाप्तं || श्रीरस्तु || शुभं ॥ छ ॥ लखावितं पिंड्या गोविंदरामविद्यमान आदीतराम ॥ यदि जपति जढात्मा वैपुरं मंत्रराजं ॥ 11 भवति भुवि कविंद्र सर्वदाद्रद्रजेता ॥ इदमपि कविमात्रं मत्तमातंगगंड | स्तवति मदजलोधः पिछिलद्वारदेशं ॥ २४ ॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy