SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ 374.] 397 इति श्रीरामस्तवराजभाष्यं संपूर्ण ॥ शुभमस्तु ।। संवत् १८२९ श्रीमदयोध्यायां सिद्धिपीठे समाप्तोयं स्तवराजः ॥ लिखितोयं श्रीमन्मानदासानुञ्जीबिना रामरघुनाथदासेन ॥ References.— ( 1 ) Mss. - A - Aufrecht's Catalogus Catalogorum: 1, 5190 ; ii-1224 ( our ms.) लक्ष्मीकल्प No. 374 Tantra Size. 7jo in. by 4 in. Extent.—— 18 leaves; 10 lines to a page; 30 letters to a line. Description.— Modern water marked paper; Devanagari characters; hand-writing good; paper is musty. Age.— Saka 1748. Author.— Anonymous. Begins. fol. ib The work seems to form a part of a bigger treatise called Laksmikalpa. The present codex contains chapters 66-73 and deals with the tāntric worship of krtya ( a form of goddess Durga ) which brings about the destruction of enemies and other super-natural powers. श्रीगणेशाय नमः ॥ अद्रकृत्या मनुदेवी अंगिरा ऋषिरुच्यते । छंद्रो गायत्रमेव स्यात् भद्रकृत्यानुदेवता ॥ १ ॥ क्षं बीजं ह्रीं ततः शक्तिः फट् कीलकमितीरितं । खपट् जहि हृविन्यस्य महाकृत्येति मूर्धनि ॥ २ ॥ विधूमाग्रिसमप्रोक्तो शिखायां तु प्रभन्यसेत् । देषि देवि महादेवी कवचन्यस्य तत्परं ॥ etc. Ends. fol. 184 Lakṣmikalpa 968. 1887-91. एतासामपि पूर्वोक्तं यंत्रयोगं च पार्वती । कृत्यासूक्तस्य सदृशो लोके नैवास्ति कवन । गोप्यानामपि च परकृत्या विनाशनं ॥ सर्वक्षुद्रहरं श्रेष्ठं तब प्रीत्या मयोदितं ॥ इति लक्ष्मीकल्पेत्यादि त्रिसत्पतितमोध्यायः ॥ श्रीजगदंबार्पणं ॥ || ममपृष्टकटि etc. शके १७४८ व्ययनाम संवत् मध्यशुपोर्णिमायामिदं पुस्तकं पुण्यग्रामे जावडेकरोपनामकसीतरामेन लिखितं ॥ तस्य पुस्तकमस्ति ॥ References. Aufrecht's Catalogus Catalogorum:- iii, 1146 11
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy