SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 20 Tantra प्रारब्धव्यानि विधिना तन्तु संप्रोच्यतेधुना ॥ पंचमी च द्वितीया च तृतीया सप्तमी तथा etc. fol. 786 आसनान्यथ वक्ष्यामि कर्मणां विहितानि तु । पद्मासनं पौष्टिके तु शांतिके स्वस्तिकासनं ॥ आकृष्टौ पाणिकं तु स्याद्विद्विषे कुक्कुटासने । अर्द्धस्वस्तिकमुच्चाटे अर्द्धास्थापनपाष्णिकं ॥ मारणे स्तंभने तद्वद विकटं परिकीर्तयेत् । वक्ष्ये भद्रासनं तेषां कथ्यते चाथ भावना ॥ fol. 21 मल्लिका ( fol. 21 ) जातिविश्रन्द्रनागपुनागसंवभवैः । पुष्पैः सरस्वती सिद्धिस्तथा सर्वार्थसाधनं ॥ पयसा लवणवपि हु The rest of the page and fol. 22 are blank, fol. 234 रुद्राय नमः । कुर्माय नमः ॥ etc. इत्यांगिरसे श्रीसूक्तविधानम् fol. 24b इत्यांगिरसे लक्ष्मीसूक्तविधानम् fol. 254 इत्यांगिरसे विष्णुसूक्तविधानम् fol. 272 अथ नारायणोपनिषयुक्तस्याष्टाक्षरमंत्रस्पांतर्यामिनारायणरुषिर्देवी गायत्री छंदः ete. इत्यांगिरसे नारायणाष्टाक्षरमंत्रविधिः fol. 30* अथ देवीसूक्त विधिः । इम्पांगिरसे देवीसूक्तविधिः fol. 31 अथापरं देवीसूक्तमुच्यते ! त्यांगिरसे या वैश्वदेवी विधानम् fol. 322 अथांगिरसमंत्राणां || विशेषविधानम् fol. 354 इत्यांगिरसे आंगिरसंकल्पः fol. 39b इत्यांगिरसे स इं पाहि मंत्रविधानम् fol. 42b इत्यांगिरसे गणपतिसूक्तविधानम् fol. 46 fol. 47 fol. 48b अथापरं प्रवक्ष्यामि राज्ञां शत्रुवि ( fol 47 ) नाशनं ॥ अत ऊर्ध्व प्रवक्ष्यामि परसेनादिभेदनं ॥ fol. 50 इति रौद्रे पिप्पलादकल्पः ॥ अथापरं रुद्रमंत्रोच्यते ॥ folo 51 इत्यांगिरसे रुद्रप्रयोगे पिप्पलादकल्पः ॥ fol. 514 इत्यांगिरसे अग्निमंत्रः । fol. 520 fol. 54b fol. $4 [36. इत्यांगिरसे प्रणवमंत्रविधिः । अथ त्रातारमिंद्रमितिमंत्रविधिः ॥ हत्यांगिरसे इंद्रमंत्रविधिः । हत्यांगिरसे काममंत्रविधिः ।
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy