SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 370 [346. ( 1 ) Medhādaksināmūrtikalpa. It contains the praise and the method of reciting the Medhavi-Mantra which ensures good retentive memory. This was first recited by Brahman in the presence of Dakṣiņāmürty. Hence, it is named as Medhädakṣiņāmurtikalpa. Tantra (2) Daksināmūrtimantra, which begins on fol. 8 1002 ( 2 ). 1884-87. and ends on fol. 17b. See No. Age. — Appears to be fairly old. Author.-- Anonymous. Begins. fol. 14 श्रीदक्षिणामूर्तये नमः ॥ अगस्त्य कल्पः सकलवेदशास्त्रार्थतत्वं येनैव जायते । येनैव श्रीयमाप्नोति शाश्वतीमनपायिनी ॥ येनैव लभते मोक्षं वद सत्यं महामुने ॥ १ ॥ सर्वज्ञत्वं च व्याख्यातृत्वं च लभ्यते ॥ येनैव ग्रहणे शक्तिश्वतुर्वर्गफलप्रदा ॥ सस्यास्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ २ ॥ अथ किं बहुनोक्तेन येन सर्वे लभेज्जनः ॥ तन्मंत्रमभिवक्ष्यामि सर्वमंत्रो भ्रमोत्तम ॥ ३ ॥ दक्षिणामूर्तिमाश्रित्य लध्वावन्पद्मसंभवः ॥ सर्वेषां पूर्व भावित्वात्पुत्रत्वादश्विरस्य सः ॥ ४ ॥ etc. Ends.- fol. 72 यंत्रश्लोकः ॥ साध्याभिख्यदशदलहदि० पिकाख्येन यक्ता । दीपेनापि प्रणवसहितोद्वर. प्रेम ( fol. 7 ) त्रवः ॥ शिष्टपातादवसितदले मातृकविष्टितं यो । यंत्रं शेषं वहतु रचयेदिष्टदस्तस्य शंभुः ॥ ८० ॥ स्फटिकरजतवर्ण मौक्तिकीमक्षमाला- । मसृतकलशषि द्याज्ञानमुद्रा; करायैः ॥ दधतमुरगकक्ष्यं चंद्रकुंड त्रिणेत्रं । forfarari दक्षिणामूर्त्तिमीडे ॥ ८१ ॥ इत्यगस्य प्रोक्तमेधादक्षिणामूर्त्तिकल्प । No. Ms. of this name is recorded in any of the Descriptive Catalogues or Aufrecht's Catalogus Catalogorum.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy