SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ 337.] Begins. fol. 119a fol. 1196 डों स्वस्ति || श्रीमहागणपतये नमः ॥ ङों नमो वाग्देव्यै ॥ डोमिति करेण विश्वं निषेधविधिदंष्ट्रयोः समारोप्य । नियमयति सः समस्तं नमोऽस्तु विघ्नेश्वराय तस्मै प्राक् ॥ याभ्यां प्रकाशितं वर्त्मसिद्धान्ते सिद्धिभावतः । गुरूणामग्रतो वन्द्यौ सद्यो ज्योतिवृहस्पती ॥ प्रोत्तुङ्गमत्तमातङ्गस्कन्दपृष्ठप्रकाशितम् । सर्वेश्वरं ततो बन्दे श्रेयोलाञ्छनमव्ययम् ॥ कैश्विद्वेदान्तनीत कुलदृशी तु परैर्न्यायदृष्टौ तथान्यैस्त्यक्त्वा सिद्धान्तसिद्धं गुरुवरगदितं वत्र्मनीतः कुमार्गे । मातङ्गोऽयं यतोऽतः कुमतिविहतयेऽनेन वृत्त्यङ्कशेन क्षेप्तं मार्गे प्रवृत्तास्तमिह ननु वयं ग्रन्थविद्भिः परीक्ष्याः ॥ त्यक्त्वा पदान्यत्र तथा पदार्थ सूत्रान्वयं स्वागमवर्तनं च । व्याख्यातृलोके हि गतः कुतर्के वृत्तिः प्रवृत्तेयमतः पदादौ || पाठभेदोऽत्र साधुर्वा तदन्यो वा न मूलतः । किन्त्वध्येतृभ्रमात्तेन तत्प्रदर्शनमज्ञता ॥ Tantra अथैकः पुस्तकेभ्यो ऽसौ पाठो ग्राह्यो विचार्य चेत् । साधुरेव हि स ग्राह्यः साधूनामाविचारतः ॥ ततश्व पाठभेदेभ्यः प्रोद्धृतः साधुभिः पदैः । तदभावाद्युक्तमन्यैस्तन्त्रमेतत्प्रकाश्यते ॥ हिमवत्यचले रम्ये सिद्धचारणसेविते । नानाश्वर्यगुणोपेतं शिखरं चारुनिर्मलम् ॥ यत्र संनिहितो नित्यं भगवान् परमेश्वरः । Ends. fol. 86b ... तत्रासौ मूनिशार्दूलस्तपसोत्कृष्टमूर्तिमान् ॥ ज्ञानाग्निदग्धकलुषो व्रताम्भः क्षालितात्मवान् ॥ फलमेव च प्रयोजनं शास्त्रस्य वक्तव्यमित्याह ॥ व्यक्ते यस्मिनित्यादि । इह हि यदेव वस्तु वक्तुं यच्छजातयतं तदेव तस्याभिधेयमित्यस्मादुचितादन्यायावस्तुधर्माश्रयादस्य शास्त्रस्य षट्पदार्थविचाराख्यं वक्तमत्युद्यतस्य तदेव प्रकाश्यमभिधेयी भवति ॥ 46 [ Tantra ] 361 एतानि चाभिधेयसंबंधप्रयोजनानि आदिसूत्रे एवोपयोगितया तत्रैवास्माभिरुक्तानीति ॥ अथ व्याख्याकाले प्रश्नसमाधानयोरप्यनुक्रमः ॥ प्रष्टव्यमित्यादि ॥ तत्र च द्रष्टव्यं वस्तु केवलविधाने सति पंच प्रकार एव चोद्यमार्गे
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy