SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ 33] महार्थमञ्जरी परिमल No. 332 BD Size.- 1078 in by 6in. Extent. 7 leaves; 21 lines to a page; 19 letters to a line. I Tantra Ends. fol. 75b According to tradition recorded in the verse given below, Siddhayoginidevi appeared in dream before Maheśvarānanda alias Gorakşa, who in 7o verses in Prakrit vernacular praised her. These verses have been rendered into Sanskrit and a commentary written on them by Parimala and others. Our present Ms. appears to be the sum mary of a commentary by Parimala. It does not give the original Prakrit verses. The verse recording the tradition is found in No. 333 fol. 1. T स्वप्नसमोपलब्धा सा सुमुखी सिद्धयोगिनी देवी गाथाभिः सप्तत्या स्वोचितभाषाभिरस्तु संप्रीता ॥ Author.— Parimala (commentary and text by Maheśvarananda ). Begins.-- fol. 51.b E उडे Maharthamanjariparimala S 240. 1883-84. श्री रवे शिवाय नमः ॥ उ नत्वा नित्यशुद्धो गुरोश्वरणौ महाप्रकाशस्य ॥ ग्रथ्नाति महार्थमञ्जरीमिमां सुरभिं महेश्वरानन्दः ॥ १ ।। वर्द्धतां महाप्रकाशो विमर्शविच्छुरितनिश्वलोयोतः ॥ संज्ञा विशेष निलयमा प्रवृत्तानि यत्र शास्त्राणि ॥ २ ॥ आत्मा खलु विश्वमूलं तत्र प्रमाण न कोपि अर्थयते ॥ कस्य वा भवति पिपासा गङ्गास्रोतसि निमग्नस्य ॥ ३ ॥ etc. एनमेव महार्थ युद्धरम्मै पाण्डुपुत्रस्य ॥ षोडशसहस्रशक्तिर्देव उपदिशति साधव इति शिवम् ॥ ६८ ॥ इत्थं प्राकृतसूत्रसप्ततिसमुल्लासैकसन्धायिनीं जाग्रतत्क्षण -- प. स्वप्नावतीर्णी प्रतिज्ञो मेषां ॥ लोकोल्लङ्घनपोग्यसिद्धिपदवी प्रस्थान बंधोयतां for (hat) कथाशूलकपालपात्रविभवां वंदेत तां योगिनीम् ॥ इति श्रीगोरक्षापरपर्यायस्य श्रीमन्मेहश्वरानन्द्रस्य कृतेः व्याख्यारूपपरिमृलः संपूर्णः ॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy