SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 313 Tantra [286. Ends.- fol. 200 __श्रीत्रिपुरभैरव्यै नमः त्रिपुरभैरवी पूजयामि नमः सुः क्षेमकर्यै नमः सोः शंकर्यै नमः सः सर्वसम्मोहिन्यै नमः सोः शंकः नमः सः सर्वसम्मोहिन्यैः नमः सौ शुभकय नमः इति प्रथमावरणम् आदिदेवी च संपूज्य द्वितीयां परिवारिताम् ।। डोहीही ऐं सः श्चित्रमस्ति बो स्वाहा पूजयामि नमः ऐसौः तपस्याये नमः ऐ सौः तौलिलन्यै नमः डों में References.-See No. 285. भद्रकालीसहस्रनाम Bhadrakālisahasranāma 679 (2). No. 287 1895-1902. Size.- 610 in. by 4 in. Extent.-36 leaves%3 8 lines to a page; IS letters to a line. It contains une Thousand names of Bhadrakali and is assigned to Bhairava Tantra, a part of Rudrayamala Tantra. . Age.- Appears to be very old. Author.- Anonymous. Begins.- fol. 7a श्रीभद्रकाल्यै नमः ।। श्रीशंभो करुणासांद्रजगज्जीवनकारणं ॥ मंत्रगर्भ पुरा नाम्ना सहस्रं कथितं त्वया ॥ भद्रकाल्या महेशान तन्मे व्याख्यातुमर्हसि ॥ भैरव उवाच ॥ श्रृणु देवि प्रवक्ष्यामि मंत्रनामसहस्रकं॥ भद्रकाल्याः कलो गोप्यं जीवन्मुत्तचकसाधनं ॥ अस्य नाम्नां सहस्रस्य ऋषिदकमेरवः॥ छंदोनुष्टुए समाख्याता देवता भद्रकालिका ।। etc. Ends.- fol. 4. इदं रहस्यं परमं मनचा तब मयोदितं ।। गोप्यं एवं सदा गोयं गोप्तव्यं पशुसंकट ॥ पशातिगृह्यं देवेशि (fol. 420) पुण्यं नाम्नां सहस्र।। भद्रकाल्याश्च सर्वस्वं गोपनीयं स्वयोनिवत् ।। इति श्रीरुद्रयामले सकलागमसागरे भैरवतंत्रे भद्रकालीसहस्रनाम संपूर्ण समाप्तः॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy