SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 310 Tantra भद्रकाल्या महादेव्याः कवचं मंत्रगर्भकं ॥ जगन्मंगलनाम त्वं बद शंभो दयानिधे ॥ भैरव उवाच ॥ मैं भद्रकालीकवचं जगत् मंगलनामकं ॥ गुह्यं मंत्रात्मकं पुण्यं गोपनीयं विशेषतः ॥ जगन्मंगलनाम्नोस्य कवचस्य ऋषिः शिवा ॥ उष्णिक छंदः समाख्यातं देवता भद्रकालिका ॥ Ends. fol. 6" कर्मणा मनसा वाचा प्रभावं वर्णितुं ( fol. 65 ) सदा ॥ न शक्नोमि न शक्नोमि कवचस्यास्य पार्वति ॥ ३४ ॥ कल्पकोटिशतान्वर्षान्कोटिसंख्यैस्तथा मुखैः ॥ पंचास्पोहं कथं देवि प्रभावं कथयाम्यहं । ३५ ॥ इतीदं कवचं दिव्यं मूलमंत्रैकस| धनं ॥ गुह्यं गोप्यं परं पुण्यं गोपनीयं स्वयोनिवत् ॥ ३६ ॥ इति श्री भैरवतं भद्रकालीजगन्मंगलं नाम कवचं संपूर्णम् ॥ भद्रकालीचिन्तामणि No. 285 Size. — 67o in. by 4 in. Extent.— 124 leaves ; 8 lines to a page ; 17 letters to a line. Description. - Country paper; Devanagari characters; hand-writing good; marks of punctuation in red ink; paper old and musty; foll. 87-124 are worm-eaten on the right-hand margin. Age.- Appears to be old. Author.- Anonymous. Begins.-- fol, rb [284. The work is assigned to रुद्रयामलतन्त्र in the colophon. It consists of 22 chapters called as and deals with the Tantric worship of भद्रकाली, another name for दुर्गा. श्रीभद्रकाल्यै नमः ॥ त्रिसंध्यासमयोत्पन्न हर्षनिर्भर मानसः ॥ देवो महेश्वरो देवीं पार्वतीमब्रवीद्वरः ।। भैरव उवाच ॥ Bhadrakalicintamaņi 585. 1892-95. तुष्टोस्मि तव देवेशि वरं वरय कांक्षितं ॥ बरं दास्यामि तेभीष्टं यत्ते मनसि वर्त्तते ॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy