SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 247.] Tantra दृष्ट्वा संभ्रमकारिवस्तु सहसा ऐ ऐ इति व्याहृतं । नातवशादपीह वरदे बिंदु विनाप्यक्षरं ॥ तस्यापि ध्रुवमेव देवि तरसाजाते तवानुग्रहे । वाचः सूक्तिसुधारसद्रवमुचो निर्याति वक्त्रांबुजात् ॥ ३ ॥ etc. Ends. fol. gb बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गुतं । भारत्यास्त्रिपुरे त्यनन्यमनसो यत्राद्यहत्तेः स्फुटम् ॥ एकद्वित्रिपदक्रमेण कथितः त्वत्पादसंख्याक्षरैः । मंत्रोद्धारविधिः विशेषसहितः तत्संप्रदायान्वितः ॥ २० ॥ सावश्यं निरवद्यमस्तु यदि वा किं वानया चिन्तया । नूनं स्तोत्रमिदं पठिष्यति जनो यस्थास्ति मक्तिस्त्वयि ॥ संचिन्त्यापि लघुत्वमात्मनि दृढं संजायमानं हठात् । त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयापि ध्रुवम् ॥ २१ ॥ इति श्रीपंचस्तव्यां लघुस्तवः प्रथमः ॥ ( 2 ) चर्चास्तवः Begins. fol. ro श्रीमहात्रिपुरायै नमः ॥ डों सौंदर्यविभ्रमभुवो भुवनाधिपस्य संकल्पकल्पतरवस्त्रिपुरे जयंति ॥ एते कवित्वकुदप्रकरावबोध पूर्णेन्दवः त्वयि जगज्जनति प्रणामाः ॥ १ ॥ etc. Ends. fol. 13t यः स्तोत्रमेतदनुवासरमीश्वरायाः श्रेयस्करं पठति वा यदि वा भ्रणोति । तस्येप्सितं फलति राजमिरीयते सौ जायेत स प्रियतमो हरिणेक्षणानाम् ॥ २९ ॥ इति श्रीपंचस्तव्यां चर्चास्तवो द्वितीयः ॥ ( 3 ) घटस्तवः Begins.-- fol. 13b देवि त्र्यंबकपत्नि पार्वति सति त्रैलोक्यमातः शिवे शर्वाणि त्रिपुरे सृडानि वरदे रुद्राणि कात्यायनि । भीमे भैरवि चीड शर्बरिकरे कालक्षये शूलिनि त्वत्पादप्रणताननन्यमनसः पर्याकुलान् पाहि नः ॥ १ ॥ etc. Ends. fol. 24t याचे न कंचन न कंचन बंचयामि सेवे न कंचन निरस्त समस्तदैन्यः । 269
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy