SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 8.] Tantra अङ्कयन्त्रविधि Aukayantravidhi No. 8 943 (2). 1887-91. Size.- 8} in. by sig in. Extent.— 13 leaves ; 17 lines to a page ; 21 letters to a line. For Description.- See No. 943 (i) 1887-91; fol. II is missing. A treatise on the tantric worship of Gauri (consort of Siva) by Harsa, son of Suryadasa and disciple of Rāmacandra. The work is a compilation from several Tantras and the author has written his own commentary over it. Age.- Saptarsi Sam. 17 (= A. D. 1642). Author.- Harsa. Begins.- fol. 9b श्रीविनायकाय नमः॥ श्रीसूर्यदासात्छतवाजपेयादवाप्तजन्मा वितनोति टीकाम् । श्रीरामचंद्राद्गुरुरामरूपात्प्रणम्य हर्षः सुकृती कृतज्ञः॥ सारमुद्धृत्य यंत्रेभ्यो गुरुभ्योधीत्य कृत्स्स्रशः। गौरीयंत्रस्य गुंफोयं कृतो हर्षेण विस्तरात् ।। तस्यैव क्रियते टीका तेनैव मरिणा बुधाः। अनुभूय च तत्वार्थ गृहंतु फलवांछकाः॥ अत्र विघ्नविध्वंसकद्वारा प्रारब्धग्रंथसमाप्त्यर्थ शिष्टाचारपरिपालनाय विषयादीन दर्शयन् । स्वेष्टदेवतां नमस्करोति। धिया वचोभिः शिरसा च नित्यं नमामि शंभुं भवमुत्तरीतम् । विशुद्धदेहं प्रकृतेः परं तं भवादिभूतं विरजं विराजम् ।। विशुद्ध देहं प्रकृतेः परं आदिभूतमिति निर्गणं etc. Ends.- fol. 22. दक्षिणाबाहुमूले वै यदि तिष्ठति सर्वदा । तदा सर्वत्र सिद्धिः स्याद्ययन्मनसि वर्तते । इति श्रीहर्षकृतोकयंत्रविधिः समाप्तः ॥ [ Tantras
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy