SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Tantra 1214. The present codex deals with the five tantric rites, viz., mantroddhara, nyasa, dhyāna, japa and homa pertaining to ro goddesses called Mahavidyas. The names of the goddesses are:-() Kali, (2) Tara, (3) Sodasi, (4) Bhuvanesvari, (5) Bhairavi, (6) Chinnamastā, (7) Dhumavati, (8) Bagala, (9) Matangi and ( 10 ) Kamala - or Laksms. . Age. - Appears to be fairly old. Author:- Anonymous. Begins.-- fol. ib. श्रीगणेशाय नमः श्रीभवान्यै नमः॥ दशमहाविद्यानां मंत्रोद्धारन्यासध्यानानि लिख्यते । तत्रादौ महाकल्पाः क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणे कालिके ॥ क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा द्वाविंशत्यक्षरो मंत्रः ॥ २२ ॥ भैरवऋषिः उष्णिक छंदः कालीदेवता ह्रीं वीजं हूं शक्तिः ॥ .... सकलकार्यसिद्धर्थे जपे विनियोगः इति ऋष्यादिः ॥ : etc. Ends.-fol. 23. अथ ध्यानं ॥ सिंदूरारुणकांतिमन्जवसतिं सौदर्यषारां निधि । कोटीरांगदहारकंडलकटी-सत्रादिमिर्भषितां। हस्ताब्जर्वसुपात्रमब्जयुगला दशै वहंती परामापीनां परिवारिकामिरनिशं ध्यायेत्रियां शाङ्गिणः ॥ इति ध्यानं । लक्षं जपः बिल्वफलैर्मधुराक्तोमः ।। ॥ इति महालक्ष्मी महाविद्या । इति दशमहाविद्यामंत्रोद्धारन्यासध्यानजपहोमविधिः समाप्तः ।। ॥ दशमहाविद्या यथा ॥ काली १तारा२.महाविद्याषोडशी ३ भवनेश्वरी ४॥ भैरवी ५ छिन्नमस्ता च ६ विद्या धूमावती तथा ७॥ बगला सिद्धविद्ध विद्या च ८मातंगी ९ कमला तथा १०॥ ...एतादश महाविद्या महादेव प्रकीर्तिताः ॥ भैरवीं त्रिपुरभैरवी धूमावती यक्षिणी ॥ इति ज्ञेयं ॥ श्रीरस्तु ।। ....... References. -- Aufrecht refers to our ms.: only in his Catalogus de Catalogorum-iii, 53b
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy