SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 152 Tantra [132. Description. - Country paper; Devanāgari characters; old in appearance; hand-writing clear, legible and uniform ; yellow pigment occasionally used for corrections; red pigment also used for marking verse-numbers; complete. Age.— Appears fairly old. Author - Not mentioned. Subject.—- Tantra. hana Mahatantra. Begins॰— fol. r* A hymn in praise of Gopala from the Sammo श्रीगणेशाय नमः ॥ कैलाशे शिखरे रम्ये नानाद्रुमलताकुले || नानापक्षिसमायुक्ते सिद्धचारणसेविते ॥ १ ॥ कल्पवृक्षमहोद्यानमंडिते समभूतले ।। निविष्टं प्रणिपत्याह पार्वती प्राणवल्लभेः ॥ २ ॥ पार्वत्युवाच । भगवन् देवदेवेश श्रृष्टिस्थित्यंतकारकः ॥ योगयोगे महायोगि पूज्यपादयुगांबुज ॥ ३ ॥ त्वमेव पूज्यसे लोके ब्रह्माविष्णुरादिभिः ॥ नित्यं पठसि किं देव कस्य स्तोत्रं महेश्वरः ॥ ४ ॥ etc. Ends. fol. 7b राधाये गदितं भद्रे तया वै नारदाय च ।। नारदाल्लध्वनान्देव दुर्वासा मुनिसत्तमः ॥ ५३ ॥ समावतारो लोलेषु यो रुद्र इति कीर्त्तितः ।। तेन प्रोक्तं वशिष्टाय वशिष्टेन प्रकाशितं ॥ ५४ ॥ एवं परंपरा प्राप्तं विरला वैष्णवा जनाः ॥ कालौ जानंति देवेशि मया तुभ्यं प्रकाशितं ॥ ५५ ॥ गोपनीय स्वया देवि यदि च सिद्धिमिच्छसि ॥ प्राणादप्यधिकं देवि मम पादौ स्पृशामि ते ।। ५६ ।। गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५७ ॥ इति श्रीसंमोहनाख्ये महातंत्रे श्रीगोपाल रहस्यसहस्रनामस्तव संपूर्णम् ॥ ॥ श्रीमंगलं ॥ ॥ श्रीरस्तु ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ References. — (1) Mss. - A - Aufrecht's Catalogus Catalogorum : : i, 1620 ; ii, 334 ; iii, 354 B - Descriptive Catalogues :Hpr. Notices II, 57.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy