SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 150 Age.— Appears to be fairly old. Author.— Anonymous. Begins.-- folio rb Tänira Ends. folio. 9a श्रीगुरवे नमः ॥ अस्य श्रीगुरुपटलमंत्रस्य श्रीमहादेवऋषिः अनुष्टुप छंदः ॐ निरंजनो देवता सोहं शक्तिः अनाहतद्वादशेषदुक्तांग मैत्र: ॐ नमो भगवते वा श्रीनारायण शेष्ठः सोहं ॐ आदि निरंजन अभिमतराया एकविंश ब्रह्मांडमुकुटममाया कोटिसूर्य ज्योतिप्रकाशं सोहं अखंड गुरु सोहं ॐ सोहं ह्रींबाला ॐ श्रींगुरुं न्हीं शिरसे स्वाहा ॐ श्रीं गुरुललाटे नमः ॐ ह्रीं ह्रीं ह्रीं गुरुवे नेत्रत्रयाय फट् स्वाहा ॐ नहीं नहीं नहीं गुरुमुखाय हुं ॐ शं नहीं हृदयाय नमः ॐ हं हंसो द्विभुजाय नमः ॐ क्रीं क्रीं क्रीं गुरुकरपृष्ठाय नमः ॐ हां हीं हीं नहीं नहीं नहीं के फट् स्वाहा सर्वोगे हरये नमः ॐ गुरुरादि परं ब्रह्म ज्योतिः स्वरूपं सदाशिवं । etc. folio. 9b शतावर्त सहस्रं च यः पठेब्रुरबे जनः । श्रीगुरोर्नाम चंद्रस्य प्रसादात्सर्वमानात् ॥ 1730. यगृहे पुस्तकं देषि पूजितं चैव तिष्ठति । न मारी न च दुर्भिक्ष्यं नोपसर्गभयं कचित् ॥ सर्पादिभूतयक्षाया नइयंते नात्र संशयः । "श्रीगुरुषों महादेवी वसते तद्दृहे तथा ॥ यत्र गेहे सहस्रं च नानां तिष्ठति पूजितं ॥ श्रीगुरोः कृपया : शिष्यः ब्रह्मसायुज्यमाप्नुयात् ॥ इति श्रीसंमो (ह) नतंत्रे ईश्वरपार्वतीसंवादे श्रीगुरो सहस्रनाम समाप्तः ॥ संमोनतंत्र ईश्वरपार्वतीसंवादे गुरुसहस्रनामपंचांग समाप्तः ॥ References. — (1) Mss. -- A - Aufrecht's Catalogus Catalogorum : i, 157* ; ii, 32*. B - Descriptive Catalogues : Mitra's Notices I, 410 and X. 4077.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy