SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Tantra [129 Description.- Country paper; Devanagari characters; hand-writ-ing good; three lines in red ink on each border. Paper is very old, worn out and musty. 148 The work treats of Gayatri. It is in the form of a dialogue between Narada and Brahman. The work proper is finished on fol. 31 and is followed by the Purascaranavidhi, ending on fol. 33. This is followed by several Vedic mantras. Age. - Saka 1685. Author.— Anonymous. ' Begins. fol. rb श्रीगणेशाय नमः ॥ अथ गायत्रीवसिष्टकल्पो लिख्यते ॥ नारद उवाच ॥ गायाः कीदृशं न्यासं वर्णरूपं च कीदृशं ।। ऋषिश्व देवता छन्द आवाहन विसर्जनं ॥ १ ॥ हृदयं व शिखागोत्रं तथा शीर्ष च कीदृशं ॥ विनियोगस्तथा कुक्षिपादौ च परमेश्वर ॥ २ ॥ ध्यानं सुखं च महात्म्यं पादं व्यासविधिं तथा ॥ तदहं श्रोतुमिच्छामि ब्रूहि मे कमलासन ॥ ३ ॥ ब्रह्मोवाच ॥ अशेषं ते प्रवक्ष्यामि श्रृणु वत्स द्विजोत्तम ॥ etc. Ends- fol. 31a गायया न परमं जाप्यं गायत्र्या न परं तपः । गायत्री जपतो नित्यं पुनर्जन्म न विद्यते ॥ ५८ ॥ इति गायत्रीवशिष्टकल्पे ब्रह्मानारदसंवादे भायजीकल्पः समाप्तः ॥ येनं तंतुबीजास्याद्यवर्णः शक्तिरुच्यते ॥ लीये तत्किलकं प्रोक्तं गायत्र्यास्त्रिपदात्मनः ॥ १ ॥ मंत्राणां बीजभूता तु या स्थिता शक्तिरव्यया ॥ तथा हनिबरो देही निःफला शरदभ्रवत् ॥ २ ॥ इति गायत्री शक्तिबीजकीलकं समाप्तं ॥ The पुरश्चरणविधि begins :पुरश्चरणविधिः ॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy