SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 118.] Age. — Appears to be old. Author.-- Anonymous. Begins. fol. rb Ends. fol. 6* Tantra श्रीगणेशाय नमः ॥ डों पश्वात्रिपुरमंत्राणां मालामंत्रेण शंकर || मालामंत्रविधानेन क्रमेणोश्चारणं भवेत् ॥ डों ऐं ह्रीं श्रीं ॐ नमस्त्रिपुरसंदरी हृदयदेवी शिरोदेवी इत्यादि श्रीचक्रनगर साम्राज्ञि नमस्ते ॥ ३ ॥ स्वाहेत्यस्य शुद्धशक्तिमालामंत्रस्य । उपस्थेंद्रियाघिटायी वरुणादित्यऋषिः । शिरसि । गायत्री छंदः ॥ सुखे ॥ सात्विकककारपीठस्थित कामेश्वरांकनिलया कामेश्वरी ललिता महाभट्टारिका देवता ।। हृदये ॥ प्रथमकूटं ॥ बीजं ॥ गुह्ये त्रितीयकूटं शक्तिः ॥ पादयोः ॥ द्वितीयस्कटं ॥ कीलकं ॥ सर्वोगे || शिद्धये विनियोगः ॥ etc. तत्तदावरणस्थायी देवता मंत्रवृंदजं ॥ मालामंत्रमिदं गुह्यं परं धाम प्रकीर्तितं । इति रुद्रयामले खङ्गमालास्तोत्रं संपूर्ण । शुद्धानमता स्वाहांतास्तर्पणांता जयंतिका ॥ देवि शंकरसंमिश्रभेदाः पंचदश स्मृताः ॥ सिद्धसिद्धवृत्तरत्नभूमिके कल्पवृक्षवनवाटिसंवृते ॥ रत्नसानुवलयेन संवृते तत्र वापि शतकेन संकुले ॥ निपवाटिमणिमंडपे शुभे चंडभानुशतकोटिमारे || आदिपंचशिवमंच के शुभे शंकरांकमणिपीठिकातटे || कादिहादिमनुरूपिणं शिवां भावयामि परदेवतां शुभाम् ॥ १ ॥ 18 Tantra 137 References.- ( 1 ) Mss. - A-Aufrecht's Catalogus Catalogorum i, 135b ; ii, 27. B-Descriptive Catalogues : B. B. R. A. S. Cat. Nos. 820-1. : A Ms. of Khadgamalamantra having some resemblance with our Ms. is described in Madras Govt. Or. Mss. Library Cat. p. 4680, Ms. No. 6123.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy