SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 87.] Tantra 103 Description.--Country paper; Devanagari characters%Bhand-writing ___legible%3; paper old and musty. A hymn from Uddamaratantra in praise of Karta viryārjuna. Age.- Appears to be fairly old. Author.- Anonymous. Begins.-- fol. I. श्रीगणेशाय नमः ॥ अस्य श्रीकार्तवीर्यार्जुनस्तोत्रमहामंत्रस्य दत्तात्रेयाय नमः शिरसि अनुष्टुप् छंदसे न मुख० कार्तवीर्यार्जुनाय विष्णवे चक्रवर्तिने देवतायै न हृदये कृतवीर्यमिति बीजाय नमः दक्षस्तने सहस्रभुजभृच्छक्त्यै न० वामस्तो अव्याहतफलमिति कीलकाय नमः सर्वामे ॥ मम सर्वफलप्राध्यर्थे जपे विनियोगः ॥ tol. 2 0 नमः कार्तवीर्याय सूर्याय विपुलोजसे ॥ अर्जुनाय ससान्मे च सीम्ने तृपतितेजसां ॥१॥ चंद्रवंशाष्टिचंद्राय हैहयान्वयभानवे ॥ कृतवीर्यमाहाराजसूनवे विष्णुमूर्तये ॥२॥ etc. Ends.-- fol. यस्य स्मरणमात्रेण सर्वदुःखहतिर्भवेत् ॥ तं नमामि महावीर्यमर्जुनं कृतार्यजं ॥ २४॥ हैहयाधिपते स्तोत्रं सहसावर्तनः कृतं ॥ गांछितार्थफल तृणां शुद्धायैर्न श्रुतं यदि ॥ २५ ॥ इति डामरतंत्रे कार्तवीर्यार्जुनस्तोत्रं संपूर्ण ॥ श्रीकार्तवीर्याजुनाय नमः ॥ श्रीकृष्णाय नमः ॥ ७ ॥ श्रीगुरुचरणारविंदांभ्यां नमोस्तु ॥ ७ ॥ References.- (I) Mss.-A-Aufrecht's Catalogus Catalogorum : i, 96. B- Descriptive Catalogues :Burnell's Catalogue of Tanjore Mss. p. 2010. I. O. Catalogue, Ms. No. 7059 (only the beginning agrees ). see also Ms. No. 6108..
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy