SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 77.] Tantra 93 गुह्यं परमगुह्यं च गोप्तव्यं तु मुमुक्षुमिः मंत्रोद्धारं प्रवक्ष्यामि कामेश्वरस्य तु. प्रिये वाग्भवं कामराजं च तिस्तारं तथैव च लक्ष्मीर्लज्जा महेशानि कूटत्रितयमेव च कांतिः शरनिर्जराल दुलिमहकवश्यको मंत्रांते कीशबीजस्यादादिकूटोयमीरितः शक्तिः कांतिः स्वरो भेकी ध्वांतजीमूतवह्नयः वायुकेशौ द्वितीयोयं कूटराजो नवाक्षरः etc. Enda. --fol. 320 इतीदं परमं तत्वं तत्वातत्वं परात्परं गुह्यातिगुह्यगुह्यं च पंचांग परमेश्वरि सर्वदा सर्वदा गोप्यं गोपनीयं स्वयोनिवत् इत्येष पटलो देवि सारभूतो महेश्वरि सर्वकामप्रदो भूमौ देवानामपि दुर्लभः मयाख्यातस्तव स्नेहा गोपनीयः प्रयलतः अदातव्योपि दृष्टव्यो दीक्षाहीनाय पार्वति अभक्तेभ्योपि पुत्रेभ्यो दत्वा नरकमाप्नुयात् तस्मात्सर्वप्रयत्नेन गोपनीयो महेश्वरि यावद्गुप्तो भवेत्तंत्र तावत्सर्वेष्टसिद्धिदः इति विश्वसारोद्धारतंत्रे कामेश्वरस्तोत्रं संपूर्ण चेति शिवं References- (1) Mss.- A-Aufrecht's Catalogus Catalogorum: i, 94; ii, 184. प्रयोग No.78 कार्तवीर्यदीपदान Kārtaviryadipadana prayoga 965. 1891-95. Size.— 8,18 in by 3 in. Extent.- 14 leaves; 9 lines to a page ; 28 letters to a line. Description.-Country paper; Devanagari characters; bad and irr egular; two lines in black ink on each border. The
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy