SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ : 'Nataka [ बंद्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पांजलिर्वः शंभोर्नृत्यावतारे वलयफणिफणा फूत्कृतैर्विप्रकीर्णः ॥१॥ अरुणनयनं सभ्रूभंगं दरस्फुरिताधरं सतनुशशिनः क्लिष्टां कांतिं करोतु तवाननं ॥ कृतमनुनयः कोपोयं ते मनस्विनि वर्धता मिति गदितया श्लिष्टो देव्या शिवाय शिवोस्तु नः॥२॥ : नाते सूत्रधारः ॥ अलमति विस्तारेण ॥ आदिष्टोस्मि अष्टामात्यबुद्धिवागुरालंध्यसिंहरंहसानभंगलीलासमध्तादं शेषकंटकेन समरसागरांतर्धमद्वजदंड मंदराकृष्टलक्ष्मीस्वयंवरप्रणयिना श्री महीपालदेवेन ॥ यस्येमा पुरा विदः प्रशस्तिगाथामुदाहरति ॥ यः संभित्य प्रकृतिगहनामार्यचागणक्यनीति जित्वा नंदान कुसमनगरं चंद्रगुप्तो जिगाय ॥ कर्णाटत्वं ध्रुवमुपगतानद्य तानेव हेतुं दोदट्यः स पुनरभवच्छीमहीपालदेवः ॥४॥ प्रविश्य पारिपार्श्वकः॥ अज्ज किंउण तेण रयिणा समादिष्टं। स. ॥ इदमादिष्टं ॥ यथा किल विजयप्रकोष्टप्रणसुः ।। - कवेरार्यक्षेमी(श्व)रस्य कृतिभिरभिनवं चंडकौशिकं नाम नाटकं नाटयितव्यं स किल कविर्नाट्यवेदविशारदान विद्याकलाविदो लोकज्ञान सभासदः प्रत्येकमुक्तवान् ॥ ... दृष्टं किमपि लोकेस्मिन्ननिर्दोष न निर्यणं ।। __ आवृणुध्वमतो दोषान्विवृणध्वं गणान बुधाः ॥५॥etc. _fol. 5" इति श्रीमच्चंडकौशिकनाटके प्रथमोंकः॥ * fol. 9' इति चंडकौशिकनाटके द्वितीयोंक। fol. 14° इति.., तृतीयोंकः॥ .. . fol. 18' इति , चतुर्थोङ्कः॥ .. Ends--- fol 23 धर्म। सविस्मयं अहो लोकोत्तरं चरितमस्य राजः राजन् अने(क)पुण्य दानसंभावितेन परेण पुण्यसंभारेण च प्रजानात्मनश्वोपार्जिताः शाश्वता लोकाः . .. .. " तदुच्यतां किं ते भूयः प्रियमुपकरोमि ॥ ... ..." रा. भगवन् अतः परमपि प्रियमस्ति तथा हि॥ विद्यालाभान्सुनिरयमपि त्यक्तमिथ्याभिसूयो ......... . . .. लब्धा प्राणानयमपि शिशुश्चक्रवर्तित्वमाप्तः, दृष्टः साक्षात्वमपि भगवन् ब्रह्मसालोक्यमाप्तं किं वा स्तेद्यदपरमत्तो यत्प्रियं प्रार्थयिष्ये ॥३०॥ तथापीदमस्तु ।। भरतवाक्यं ।
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy