SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 74 [ 60. समधिगम्य सुखं भगवद्भजनमेव कर्त्तव्यत्वेन सततं निरुपयतानेन कविनानंद - देवाव्हयेन सक्तलोकसंकोचमेव मुक्तोस्मि यद्वत सखे पश्यामि बहुशः सखेदं त्वामहर्निशं संसारे तेन कंसारेराराधनमुदाचरेति ३ तदहमस्यामेव सभायामस्यैव कवेरिममेव निबंधमधुनैव निनीय प्रतिपादयामीति तावनटः प्रविश्य साटोपं । अये सभायामुपविष्टायां किं मौनमवलंब्यते उत्तमासनप्राप्तौ न युक्तं वाकसीवनं ४ सूत्रधारः त्वामेव प्रतीक्षमाणस्य कथमधिक्षेपः क्रियते सविनयं etc. as in No. 5o. नटः Ends. -- fol. 164 अपि च किं च Nataka यद्दर्शनाय विदधति द्वास्थानुनयं चतुर्मुखप्रमुखाः मदनविमोहनमेनं ब्रजवासिजना यथेष्टमीक्षते ४२ सरसिजनिलया विलासचर्याविधिषु सदा हृदि यस्य निस्पृहत्वं त्रिभुवनगुरुरेष गोपिकाभिः सह परिहासकथाः स्वयं तनोति ४३ तस्मात् कृपयति केवलमेष स्वीयजनेषु स्वभो सतो भगवान् References.—- See No. 59. श्रीकृष्णभक्तिचन्द्रिका Srikṛṣṇabhakticandrikā 436. 1892-95. No. 61 Size.- 97o in. by skin. Extent.- 28 leaves ; to lines to a page ; 26 letters to a kine. Description.— Country paper ; old in appearance; Devanāgarī characters; hand-writing, bold, clear, legible and uniform ; red pigment used for marking the portion and the colophons; complete. Age.- Sarvat 1904. Author. - Anantdeva.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy