SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 55.] Nataka 67 सपरिवारा निक्रांता सव्वाणं पश्चक्खं । परणीदा कप्पूरमंजरी । इति निःक्रांता सर्वेयवनिकांतरामिति । सम्मता ॥छ ॥ श्री॥श्री ॥छ॥ इति कप्पूरमंजरी नाम नाडिया। महा कइणो सिरिराय सेहरस्सकिदा ॥ छ ॥ इति कर्पूरमंजरीनाटिका समाप्ता ।। छ ॥ श्री० ॥ ग्रंथाग्र०॥ प्रत्यक्षरं निरूप्याथ ग्रंथमानं विनिश्चितं । अनुष्टुभसही एकं ज्ञेयं गणनतो भृशं ॥१॥ १००००॥ अथ प्रशस्तिश्चक्रीयते॥ ॥६॥ नयनशिखिशरेंदौ (१५३२) वत्सरे विक्रमार्कात् । वरतरुविषमासे शुक्लपक्षे त्रिदश्यां वननिधिसुतपुत्रेददशूकाभिधाने । पुरिवरमिहशास्त्रं नाटकाख्यं लिलेष ॥१॥ अपि च॥ इंद्र: सुराणां नृपतिर्नराणां । मेरुनिरीणां शशभृग्रहाणां । मुक्तोपमोभानुरिवापरेषां वृहत्तपागच्छ इति प्रभाति ॥२ .. स्वच्छे श्रीमत्तपागच्छे । हेमहंसगुरोः क्रमात बभूवुश्वारुचारित्रपात्रा सद्गुणशालिनः॥३ . मूर्तिर्गभीरवीरप्रशमरसमयी श्रीमय पादपांशु. र्ज्ञानं तिग्मांशुतेजोमयमशनिमयः सत्वतत्वप्रकर्णः । आलापः क्षीरनीरालयलहरिमयो श्रीमयं ज्ञानकृत्यं चेतः कारुण्यसंपन्मयममृतमयो दृष्टिपातश्च येषां ॥४। श्रीमद्वेमसमुद्राव्हसूरीणां गुणवर्णना। क्रियते लोलया बाढं कियती जिव्हयैकया ॥५ ततश्च॥ अंधः पश्यति पश्य जीवति गिरः प्रोल्लाघते रोगवान् । मूको वक्ति तथा शणोति बधिरः पंगुर्जरी नर्तति ग्रावा विद्रवति स्फरस्किशलयः स्थाणुः सपर्यास्पदं लेष्टुः सद्गणिपादपंकजरजः संस्पर्शमात्रादपि ॥६ तेषां गणीश्वराणां । विशदगुणानां सुदेव सागरान्हानां शिष्यः क्षमा समुद्रो व्यतिषत्कर्पूरमंजरीं सकलां ॥७ यावन्मेरुगिरींद्रो हिमयुति नुवसमतीपीठं नंदति तावन्नंद्यात्पठितामेषा सुसाधूनां ॥८. इति कप्पूरमंजरी नाम नाटिकाप्रीत्यर्थे देवकल्लोल । य लिषित्वा. क्षमासमुद्रेण प्रदत्ता॥चिरं नंद्यात् ।। श्रीः॥श्रीः॥ श्री। References.- See No. 46. .
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy