SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Nataka [46. Age.- Appears to be old. Author.- Rājasekhara. Subject.- A Prakrta drama in four acts. This form of drama is classed as a satďaka simply because it is in Prāksta. Begins.—fol. 16 ॥श्रीसरस्वत्यै नमः ॥ महं भोदु सरस्सईइ कइणो नंदंदु वासाइणो अन्नाणंपि परं पयट्टदुपरावाणी छयल्लापिया बच्छोमी तह मागधी फुरदु णोसा किं पि पंचालिया रीदी आउलिहुं तु कव्वकुशला जुहूचओरा इव १ अपिय अकलिय परिरंभविज्झमांड अजणिअचुंवनडंबराइदूरं अघडि अघणताहणा इनिच्चं णमह अनंगरईण मोहणाणि २ etc. छाया भद्रं भवतु सरस्वत्याः कवयः नंदंतु व्यासादयः अन्येषामपि त्यर्थ प्रवर्त्ततां उत्कृष्टा वाणी थयल्लोदेश्यपंडितवाचकः वैदर्भी तथा मागधी स्फुरतु अस्माकं प्रसिद्धा पांचालिकारीतिः आलिहंतु आस्वादयंत काव्यचतुरा जोत्स्नां चकोरा इव ॥१॥ etc. fol. 8*पडम जवनियंतरं समत्तं fol. 14 द्वितीयं जवनियंतरं सम्मत्तं Ends.-- fol. 23a विदू मो वयस्स भामणीओ दिज्जंतु दुआसणे लज्जामुखं कीरदुगे तथा नाटयति राजा योगिनं प्रति स्वामित्वंचरणप्रसादवशतः शृंगारसर्वश्विनी लब्धापंचशरप्रियातिशयिनी कर्पूरमंजर्य्यसौ तल्लामेन तु चक्रवर्तिपदवीविख्यातये योगिनां किं वा नेह करोति हंत महतां सद्दर्शनं जंतुषु १ सोत्साहः सन् विवाहमंगलं निवर्त्य यथार्हमभ्यय॑ च विसM सर्वान् । चक्रवर्ती मूत्वा तया सह विषयान भुंक्त इति परिक्रम्य निष्क्रांताः सर्वे इति चतुर्थ जब निकांतर समाप्त इति महाकविणो सिरिरायसेहरो तस्य कदं सट्टयं समत्तं ज्यायान् यः कविराजशब्दमवहत्कृष्णेपि भूमंडले मोतस्विन्य इषांबुधीनधिगता यस्योज्वला कीर्तयः
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy