SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 54 Begins.—fol. r* Nataka Ends.-fol. 71. ॥ श्रीगणेशाय नमः ॥ सांबाय नमः । गुरुचरणस्मरणं ममास्तु नित्यं । अविघ्नमस्तु । ॐ सृगणपतिपदारविंदे प्रसृतमरंदे सुधास्यंदे | मधुपति मदीयमेतच्चपलं चेतः परं तृष्ण ( ? ) क ॥ १ ॥ श्रीशेषविद्वत्कवि कृष्णसृष्टौ विस्तार्यते तुल्यकलाबता मया । वृत्तानुवृत्या विविधार्य सिद्ध्यै टीकार्यनाम्ना पदकौमुदी ... इह खलु निःप्रत्यूहमीहितफल सिध्यर्थमत्यर्थसृधीसार्थकीकृत सकलपुरुपार्थः कविकुलशेषात्कृतकीर्ति नृसिंह मूर्तिः श्रीमान् कृष्णपंडित कविः स्वेष्टदेवतावर्णनरूपमासीर्वादमंगलमादौ निबध्नाति । प्रारंभ इति । कंसारि वंशीरवः कंसस्प अरिः शत्रुः श्रीकृष्णः तस्य वंशीवादनवेणुः तस्याः रवः etc. [ 44. fol. 1st प्रथमकः ॥ fol. 21 द्वितीयकः ॥ परिशीलिताः अभ्यस्ताः अमलाः याः कलास्तासां मोदेन मेदस्विनः मेदतः पुष्ठा इत्यर्थः मेदोपि धातुविशेषः तदुक्तं शारीरे देहे सप्तधातवः रक्तं मज्जावसा | मांसास्थि मेद इति । पुनः उद्यंति काव्यकथानां प्रबंधः प्रकृष्टबंध रचनाविशेषः तेन द्राक्षासदृक्षाणि द्राक्षातुल्यानि अक्षराणि येषां ते तथा । छंदस्तदेव ॥ २५ ॥ इति कंसवधटिप्पणसमाप्तिमगात् Kamsavadhatikā कंसवधटीका No. 45 Size— rog in. by 4 in. Extent.—– 26 leaves; To lines to a page; 40 letters to a line. Description.— Country paper; Devanagari characters; old in appearance ; hand-writing, clear, legible and uniform ; borders ruled in two double black lines; red pigment occasionally used; complete. Age.— Samvat 1756. 12. 1874-75.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy