SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 52 Nataka [42. Ends.- fol. 340 .. राजा सहर्षे । वाहदेव भवदपुगृहीतानां भवत्सहायानां कियदेतत् । तथा हि। येषां स्वं दयसे हरे कियदिदं तेषां पाया फलं राज्यपाज्यगजादि संपदियती खयोतविद्योतिका ॥ ब्रह्मेद्रादि पदानि यस्य करुणा लेशानुषक्तेः फलं यस्याः सर्वपुमर्थमस्तकमणर्विघ्नाय सिद्धयष्टकं । अपि चाशीतं चंदनचंद्रिकापरिचयात्स्फीतं नभोमंडला द्वीतं किन्नरकामिनीपरिषदाधीतं मुधांभोधना। उसीतं सकलोपकारकरणागीतं परीवादता श्रीदामोदर किं भणामि भवतः सौजन्यजन्यं यशः । तद्भवानेव सर्वानेतान्समागताध्यकंसवधमाचष्टे कंसं घातितवान्नित्यर्थः। तत् करोति तदचष्टे इति सुत्रेण तद्धितप्रत्ययः ॥ कंसं हत्वा स्वमातूः पितृराज्यं दत्वा स्वयं सूखि बभूव ॥ तद्वत् सवेजनः सुखि भवत ॥ इति श्रीदामोदर मुरिणा विरचितं कंसवधनाटकं समाप्तं ॥ श्रीलेखकपाठकयो शुभमस्तु ।। वाचस्पति सभावक्ता लेखको गणनायकः लिखम् संन्मूझते सोपि की पूनः स्वल्पबुद्धयः१॥ संवत् १७२१ एकोविंससतिमेवसे भाद्रपदमासे शुक्लपक्षे प्रतीपदरबौ स्मातं चायं पुस्तकं ॥ शुभं भवतु ॥ References.-See No. 40 कंसवध with Karsavadha with a gloss a gloss No. 43 177. 1879-80. Size.—10} in. by 4 in. 6%3D Io lines to a page; 32 letters to a line. Description.--. Country paper ; Devanāgari characters ; old in app earance ; hand-writing clear and legible ; borders ruled in double red lines; gloss above and below the text; incomplete.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy