SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 40.] Nataka 44 Author.- Krsnapandita. Subject.--A drama in 7 acts, describing the destruction of Karisa __by Srikrsna. Beginning.- fol. I श्रीगणेशाय नमः । प्रारंभः शुभकर्मणत्रिभुवनलेशाभिचारागमकांताकर्षणकर्मकारणविधिः कामा द्वितीयः श्रुतिः ।। हुंकारो मदनस्य निर्वृतिवधमंजीरसिंजाध्वनिः .... श्रेयः संपदमातनोतु भवतः कंसारिवंशीरवः ॥१॥ अपि च॥ वृंदारण्ये चरंती विभुरपि सततं भूर्भुवः स्वः संजती नंदोदभूताप्यनादिः शिशुर निगमैर्लक्षिता वीक्षितापि ॥ विगुल्लेखावनद्धोलमदमलमहाभोदसच्छायकाया मायापायादपायादविदितमहिमा कापि पैतांबरी वः ॥२॥ etc. fol. 9* कंसवधे प्रथमोंकः ॥१॥ fol. 12' इति कंसवधे द्वितीयोंकः ॥२॥ ands. - fol. 45 किं ते भूयः प्रियमुपकराोम राजा वासुदेव किमतः परमपि कर्तव्यमवशिष्यते यतः उत्पत्तिप्रभतिक्रमेण दितिजाः सर्वेपि नः शोषिताः स्वर्वद्यःपितरौ वयं च निगडेद्धाश्विरान्मोचिताः त्रातं गोकुलमिंद्रतः प्रकुपिता उदृत्य गोवर्द्धनं प्राज्यं राज्यमकंटकं भुजबलेनावयं मय्यर्पितं ७० तथापीदमस्तु भूपालाः परिपालयतु विधिवद्धर्मेण वर्णाभमान पृथ्वी कामफला भवत्वविरतं वर्षतु काले घना: इर्ष्यामुझ्झतु दुर्जनः परगुणेष्वासज्जतां सज्जनः सत्काव्यामृतवर्णिनी कविमुखे वाणी चिरं नंदतु ७१ अपि च साहित्यास्तसिंधुसांसलहरी निर्व्याजमज्जमनो मज्जानः परिशीलितामलकलामोदेन मोदस्विनः 7 | Nataka
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy