SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 35 27.] Nataka 35 Age.- Appears to be old. Author.— Kalidāsa. Begins.-fol. I ॐ श्रीगणेशाय नमः परमेश्वराय नमः ॐ या सृष्टिः सृष्टाद्या etc., as in No. 19 ___ fol. IOR प्रथमोंकः॥ fol. 14 द्वितीयोऽकः ॥२ Ends.-fol. 48 मारीचः किं ते भूयः प्रियमुपहरामि etc. up to पुनर्भवं परिगतशक्तिरात्म: as in No. 19 followed by इति निक्रांताः सर्वे सप्तमोंकः ॥ इति श्रीकविवरकालिदासविरचितं शाकुंतलं नाटकं समाप्तिमगमत् ॥ शुभं भूयात् ॥ अथास्य लक्षणं॥ यदाह भरतः देवानां च मनुष्याणां राज्ञां लोके महात्मनां पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत् अथास्य प्रभेदानाह सप्तांक नाटकं प्रोक्तं नवां रूपकं स्मृतं दशांकं तु महत्पूर्व तद?(नाटकं विदुः२ नाटिका चतुरंकास्यात्ते च गोपुच्छसंनिभाः अन्यच्च देशांतरसमानीता नायिका यत्र कल्पिता ३ तस्याः प्राधान्यमाश्रित्य नाटिकां तद्विदो विदुः। सट्टकं साटकं केचिद्वायनृत्ययुतैव सेति ४ अथ प्रासंगिकत्वादन्यस्य प्रबेदः उक्तं च नाट्यदर्पण सीमंतांसमारभ्य यावत्पादरुहस्य च आख्यायते यत्र गयेन सैवमाख्यायिका मतेति ५ गद्यपद्यमयी वाणी राजवर्णनपूर्विका चंपूरित्युच्यते तऋषिभिर्भरतादिभिः॥ धना शकुंतलादि । रु. मुरा-दि म. मालत्यादि वो विक्रमोर्वस्यादि ना. रत्नावल्यादि । आ. वासवदत्तादि । च. नलादि॥ ॥ References.- See No. 19.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy