SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Nataka [17. अनर्घ्यराघवटीका Anarghyarāghavatīkā No. 17 655. 1886-92. Size.- Iof in. by 4: in. Extent.-93 leaves ; I3 lines to a page ; 38 letters to a line. Description.- Thin country paper; old but well preserved; Deva nagari characters with पृष्ठमात्राs; hand-writing clear, legible and uniform ; borders ruled in triple red lines ; square blank space in the centre of folios; the post-colophon is written in red ink. ___ The Ms is complete in 7 acts. Age.-Samvat I535. Author.- Jinaharsagani. Begins.-fol. I. ६०॥ॐ नमः सर्वज्ञाय ॥ श्री॥ प्रणम्य परमात्मानं । सर्वज्ञं पुरुषोत्तमं । अनर्घराघवस्यार्थो लिख्यते स्पष्टताकृते ॥१॥ मुरारनाटकावचूणिः ॥ तत्र निःप्रत्यूहममास्महे इत्यादि । नांदीश्लोकः।। कौमोदकीगदैवलक्ष्माचह्नं यस्य स तथा ॥ तस्य असामान्यविशेषणत्वात् पुरुषोत्तमस्य भगवतः पूज्यस्य । लोचने नयने । निःप्रत्यूहमिति । प्रत्यूहानामभावो निःप्रत्यहं तस्मै । etc. fol. ISb प्रथमोंकः॥ fol. 31 इति द्वितीयोऽकः॥ Ends.- fol. 926 तथा शब्दब्रह्मोत्थं वामडयं समुद्भवं तत्वं अनाघ्रायाऽबुध्ना कवीनागभारे परिच्छेनुं अशक्य वचसि जनः प्रतिभाशून्या गुणदोषो न रचयतु । गुणदोषोद्भावनं माकार्षीत् ॥४९ इति मरारिनाटके सप्तमोंकः॥१॥ यद्वाल्मीकीति । यत् यस्मात वाल्मीकिनिबद्धवाङ्मयं रामायणरुपमेवमधुच्छत्रं मधुमंडकस्ततो गृहीतैरसैः इदं नाटकं सतां श्रुतिभ्यः कर्णेभ्यः स्वाहा सुधातर्पणं मुरारिणा सृष्टं रचयांचक्रे । कृतधियः ये विद्वांसः विदंति ते इदं परंतु ॥ छ ।
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy