SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 21 I.] Nataka Author (of the text)- Murari. ,, ,, ,, comm.)- Naracandrasāri, pupil of Maladhāri. Subject. -- A glossary on the drama Anarghyarāghava of Murāri. Begins.- ( text ) fol. I. ॥५०॥ॐ नमः शारदायै । निःप्रत्यूहमुपास्महे etc. as in No. 6. „ - (Tippaņaka ) fol. ra ॥६०॥ निप्रत्यूहमित्यादि ॥ कौमोदकीलक्ष्मणः कौमोदक्यभिधानाचह्नस्य निःसाधारणविशेषणाद्वासुदेवस्य भगवतः पूज्यस्य लोचने नेत्रे निर्विघ्नं विघ्नानामभावाय वयं उपास्महे etc. fol. 6* मुनींद्रसंवादो नाम प्रथमोऽकः ॥छ। इति मलधारिशिष्यनरचंद्रसूरिकतानय॑रा(घ)वटिप्पनके प्रथमोकः ॥ छ । Ends.- (text) fol. 63" बसिष्ट :-- सहर्ष किं ते भूयः प्रियमनुकरोमि । etc. up to गुणदोषी रचयतु | as in No. 6 __followed by इति निक्रांताः सर्वे नायकानंदो नाम सप्तमोऽका ॥छ। श्री॥ सम्यक संबोधसिद्ध etc. up to केवलोऽहं मुरारिः॥ as in No. 6 followed by देवीं वाचामुपासते etc., up to श्रुतिभ्यः सतां ॥श्री। as in No. 7 followed by समाप्तमितिमनर्ध्यराघवं नाम नाटकं ॥श्री॥ मुरारे सुकवेर्वाचो विन्नरसरंजिताः॥ समर्थयति कस्यापि दक्षस्य हृदयं मनः ॥ शमं भवतु ॥ श्री॥ Ends.- ( tippanaka) fol. 64* देवीं वृत्तं ॥धाग्देवता हवः । परिशीलयंति। सरस्वत्या सुसंबंधितत्वं । गुरुकुलेऽनुभूतोस्ति पालेशो मुरारिरेव वेत्ति हनूमदादयो ांभोधिरुपर्येच परिप्लुतास्तद्नाधं तु निखिलमपि तलनिलीनपीनदेहो
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy